________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम् । जातं शान्तिस्तद्देवताश्रया तथा शान्तियं कार्य मण्डलहयजात" ॥ विष्णुधर्मोत्तरे। “ग्रह वैकृतं दिव्यमान्तरीक्ष निबोध मे। उल्कापातो दिशां. दाहः परिवेशस्तथैव च ॥ गन्धर्वनगरञ्चैव वृष्टिश्च विकता तथा। एवमादीनि लोकेऽस्मिन् नामसानि विनिर्दिशेत्। चरस्थिरभवं भौमं भूकम्यमपि भूमिजम् । जलाशयानां वैकृत्यं भौमं तदपि कोर्तितम् । भौमं चाल्पफलं जेयं चिरेण परिपच्यते। नाभसं मध्यफलदं मध्यकालफलप्रदम्। दिव्य तीव्रफलं जेयं शौनकारि तथैव च। शीतोष्णताविपयामो ऋतूनां रिपुजं भयम् । पुष्प फले च विक्कतें राज्ञो मृत्यं तथा दिशेत् । प्रकालप्रभवा नार्य: कालातीता: प्रजास्तथा। विक्लता: प्रसवाश्चैव युग्मप्रसवनं तथा। होनाङ्गा अधिकाङ्गाश्च जायन्ते यदि वा त्रयः । पशवः पक्षिणश्चैव तथैव च सरीसृपाः। विनाशं तस्य देहस्य कुलस्य च विनिर्दिशेत् । प्रदोषे कुक्कुटारावो हेमन्ते चापि कोकिलाः । अर्कोदयेऽर्काभिमुखः खारावो नभयं दिशेत्। उलको वसते यव निपतेहा तथा रहे। ज्ञेयो एहपतेम त्यधननाशस्तथैव च। रध्रः कङ्कः कपोतच उलकः श्यन एव च। चिनश्च चर्मचिल्लश्च भासः पाण्डर एव च। एहे यस्य पतन्त्येते गेह तस्य विपद्यते । पक्षान्मासात्तथा वर्षान्मत्युः स्याट् ग्टहमेधिनः । पत्नयाः पुत्रस्य वा मृत्यु द्रव्यच्चापि विनश्यति । ब्राह्मणाय गृह दत्त्वा दत्त्वा तन्म ल्यमेव वा। गृहौयाद् यदि रोचेत शान्तिञ्चेमा प्रयोजयेत् । मांसास्थौनि समादाय श्मशानाद ग्ध्रवायसाः। श्वाशृगालोऽथवा मध्ये पुरस्य प्रविशन्ति चेत् । विकिरन्ति एहादो च. श्मशान सा महौ भवेत्। चोरेगा हन्यते लोकः परचक्रसमागमः। संग्रामश्च महाघोरो दुर्भिक्षं मरकन्तथा । अद्भुतानि प्रसूयन्ते तत्र देशस्य विद्रवः । अकाले
For Private And Personal Use Only