________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
७०४
ध्रुवाणि च । कुषीदे वर्जनौयानि दिनं सूर्यसुतस्य च ॥ क्रयविक्रयनचत्राणि । “दर्शाष्टमीभूततिथिप्रजेश पूर्वोत्तरा केशवयाम्यचित्राः । क्रूराहविष्टिव्यतिपातयोगा नेष्टा गवां विक्रयचालनादौ ॥ श्रजं यमद्दन्दमहित्रयञ्च शक्रदयं वायुयुगं महेशः । कार्य्यो न चैतेषु धनप्रयोगो मृदौ गणे ब्राह्मसृणं न देयम् ॥ धनप्रयोगनिषेधः ।
अथाद्भ ुतम् । अह्न ुतसागरे पाथर्वणाद्भुतवचनं प्रकृतिविरुद्धमद्भुतवचनम् । प्रकृतिविरुडम तमापदः प्राक् प्रबोधाय देवाः सृजन्तौति । तेनापज्ज्ञानाय भूम्यादौनां पूर्वं स्वभावप्रच्यवो देवकर्त्तृकोऽत इति । एवञ्च बुधोदयपर्वणि ग्रहादौनां गणितागणितत्वेन प्रकृतानामपि यदुत्पतित्वं तद्भाक्त तत्कारणञ्च गर्गसंहिता - वार्हस्पत्ययोः । “अतिलोभादसत्याद्दा नास्तिक्याद्वाप्यधर्मतः । नरापचारात्रियतमुपसर्गः प्रवर्त्तते ॥ ततोऽपचारात्रियतमपवर्जन्ति देवताः । ताः सृजन्त्यह्न तांस्तास्तु दिव्यनाभसभूमिजान् । त एव विविधा लोके उत्पाता देवनिर्मिताः । विचरन्ति विनाशाय रूपैः सम्बोधयन्ति च ॥ तां परं न दर्शयेदित्याह विष्णुः । “नोत्पातं दर्शयेदिति” । तत्र वेलानचत्रमण्डलनिरूपणम् । यथा दौपिकायाम | "प्राद्दिविचतुर्थयामेषु द्युभिशोरस तेषु सर्वेषु अभिलाग्निशक्रवरुणा मण्डलपतयः शुभाशुभाभैश्च । श्रय्र्यन्नादिचतुष्कचन्द्रतुरमादित्येषु वायुर्भवेत् देवेज्याजविशाखयाम्ययुगले पिचादये चालनः । विश्वादित्रयधाढमैत्रयुगलेष्विन्द्रो भवेन्मण्डलः सर्पोपान्त्यमृगन्त्य मूलयुगले शानेष्वपामौश्वरः । पवनदहनो नेष्टो योगस्तयोरतिदुष्करः । सुरपवरुथौ शस्तौ योगस्तयोरतिशोभनः सवरुणमरुमिश्रः शक्रस्तथाग्निसमायुतः । फलविरचितः सेन्द्रो वायुस्तथाग्नियुतोऽम्बुपः । यन्मण्डलेऽह्न ुतं
For Private And Personal Use Only