________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम् । क्षमा भवति मलौघसंलता निदाधवातातप उष्णधौतले रटन्ति मण्डकशिवाहिचातका: मयरकण्ठद्युति सूर्यमण्डले दिनत्रयं वा विपतन्ति भूतले" । वृहस्पतिः । “कुषौदं कृषिवाणिज्य प्रकुर्वीता स्वयं कृतम्। पापल्काले स्वयं कुर्वन्नसा लिप्यते हिजः ॥ राजे च दत्त्वा षड्भागं देवतानाच विंशकम् । त्रिंशद्भागच्च विप्राणां कृषि दत्त्वा न दोषभाक् ॥ तथा "मूषितं घातितं यत्र सौमायाश्च धमन्ततः । प्रकृतोऽपि भवेत् माक्षी प्रामस्तव न संशयः ॥ हारीतः। “अष्टागवं धर्महलं षड्गवं जीवितार्थिनाम्। चतुर्गवं नृशंसानां हिगवं ब्रह्मघातिनामिति विष्णुधर्मोत्तरे पाठः। “अहः पूर्वे हियामं वा धयाणां वाहनं स्मृतम्। विधामन्मध्यभागे च भागे चान्ते यथासुखम् ॥ उशनाः। “गोभिः प्रणाशितं धान्यं यो नरः प्रतियाचते। पितरस्तस्य मानन्ति नानन्ति च दिवौकसः ॥ ज्योतिषे । “शपूरीरवं मूल्यं पक्षादौ लक्षयेद्दधः। उक्तमूले समं विद्याच्छषे धान्यमध:क्रयः ॥ हस्ताशतभिषा पूर्वादि. वयरोहिण्यः । उत्तरादित्यवत्तिकामूलारेवत्यः होत्यायक्षरात् सूचिताः । रवी शनी कुजे वारे पौषे दर्शो भवेट यदि। तदा धान्यस्य मूलं स्यादेकहित्रिगुणं क्रमात् ॥ दर्श पौषस्य रात्रौ चेत् ज्येष्ठामूलाजलानि च । क्रमान्मल्यविद्धिः स्यात् धान्यानां वत्सरे तथा ॥ संक्रान्ति ऋक्ष तिथिवारयुक्त द्रव्याक्षरं रामहृतं भवेत्तु। एके समध समतां हितीये शून्ये महार्घ मुनयो वदन्ति ॥ यमाहिशकाग्निहुताशपूर्वा नेष्टाः क्रये विक्रयणे प्रशस्ता: पोष्णाश्विचित्राशतविष्णुवाता: क्रये हिता विक्रयणे निषिद्धाः ॥ विष्णुधर्मोत्तरे। "क्षिप्राणि यानि ऋक्षाणि चराणि च मृदूनि च। वाणिज्य तानि शस्यन्ते तिथिं रितां विवर्जयेत् ॥ प्रतिपदादशौषष्ठीनचनाथि
For Private And Personal Use Only