________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७०२
ज्योतिस्तत्वम् । मवेत हितीये तिलकोटसर्पाः। दृष्टिस्तु मध्यापरमागहष्टनिश्छिद्रष्टिस्तु निशाप्रहत्ते। खातोमवेन्द्ररुद्रेषु प्राजापत्यो. तबासु च। सञ्चरन् जलदान् इन्ति भौमः संवर्तकानपि । चित्रां गते भृगौ जौवे सौरियुक्तोऽम्ब वर्षणम्। शुभायुक्तसिंहकुजे शोषं याति महाधनः। पापवर्षशुभायुक्ता तुलाशुको महार्घता। प्राकृषि शीतकरी भृगुपुवात् सप्तमराशिगतः शुभदृष्टः। सूर्यसुतानवपञ्चमगो वा सप्तमगर जलागमनाय । श्रीपतिव्यवहारनिर्णये। "माधे मासि च सप्तम्यां पञ्चम्यां फाल्गुनस्य च। चैवस्य तौयायां वैशाखप्रथमेऽहनि मेघस्त्र गर्जितं श्रुत्वा जलदस्य च दर्शने। प्रारभ्य चतुरो मासान् सम्यग्वर्षति वासवः ॥ सप्तम्यां स्वातियोगे यदि भवति नभो दृष्टचन्द्रार्कतारं विजेया प्राड़ेषा बहुजलविपुला सर्वशस्यानु. कूला। वर्षप्रश्ने सलिलराशिमाश्रित्य चन्द्रो लग्नं यातो भवति यदि वा केन्द्र गः शुक्लपक्षे। सौम्यदृष्टः प्रचुरमुदकं पापदृष्टोऽल्यममः माहटकाले सृजति हितदा चन्द्रवत् भार्गवोऽपि । प्रश्नात् सद्यो दृष्टिज्ञानम्। “यद्ये कराशौ वसतः सितेन्दुनो पयोऽतिपूर्णी कुरुते वसुन्धराम्। तयोश्च मध्ये यदि पद्मबान्धवो न संशयं शोषमुपैति मेदिनी। विनोपघातेन पिपौ. लिकानामण्डोपसंक्रान्तिरहिव्यवायः। द्रुमादिरोहच भुजङ्गमानां वृष्टिनिंदानानि गवां मतानि। रथ्यायां शिशवः सेतून् रवान् भेकांश्च कुर्वते पवनच यदा शौतो वात्यायाश्च विव
नम्। गवां निरीक्षणं व्योनि तदाखेव प्रवर्षति । भौमपराक्रमे । “तरुशिखरषु गताः ककलासा गगनतलस्थिरष्टिः निपाताः। यदि गवां निरौक्षणमूर्द्धनिपतति वारिपतनमचिरेण। यदि स्थिता सहपटलेषु कुक्क रा रुवन्ति वा यदि विततं दिवोन्मुखाः दिवातलं मुदित पिनाकिदिङ्मुखा तथा
For Private And Personal Use Only