________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम् । वायुकोपः कौवेश्यां यस्यपूर्णा भवति पमुदिता मेदिनी शम्भुनापि। रवः कर्कटसंक्रान्तौ ट्रेकाणत्रयभेदतः। आदिमध्यान्तभेदेन वर्षायाः कालनिर्णयः । विशयोजनविस्तीर्ण अतयोजनमायतम्। पाढकस्य भवेन्मानं मुनिभिः परिकौर्तितम्। युग्माजगोमौनगते शशाङ्क रविर्यदा कर्कटकं प्रयाति। जलं शताढ़ हरिकार्मुकेऽई वदन्ति कन्या मृगयोरशौतिम्। कुलौरकुम्भालि तुले शशाङ्के षड़भिश्च युक्तां नवतिं वदन्ति। समुद्रे दशभागा: स्यः षड़मागाथापि पर्वते । पृथिव्यां चतुरो भागान् सदा वर्षति वासवः। दशादिभिस्तु भागाः पूरयित्वा शतादिकम् । विंशत्या हारलब्धाङ्काः समुद्रादौ प्रकीर्तिताः"। यदा। १००। तदास ५० प ३० पृ २० यदा ५० स २५ प १५ पृ १० यदा ८० स ४० प २४ पृ १६ यदा ८६ स ४८ प २८ रेखात्रयम्। पृ १८ । रेखैका एवमाढ़ का जेयाः। साईदिनहयं कृत्वा पौषे पौषादिना बुधः । गणयेत् कालिकों दृष्टिमवृष्टिं वानिलक्रमात्। मतान्तरञ्च चापे च मौने परिवृत्तशाके। ज्येष्ठ शुचौ कर्कटके च सिंह कन्यातुलायां मकर च कुम्भे मार्गे स्वयं शुध्यति पौषमासः । शुचेनिशांश प्रथमेऽतिवृष्टिः शस्यानि सर्वाण्युपयान्ति सिद्धिम् । आये हितोये तिलमुगमाषा भागे तौये खलु शारदानि । चित्राखातौविशाखासु ज्य हे मासि निरभ्रता। तारखेव श्रावणे मासि यदि वर्षति वर्षति। शुचौ शुक्ल नवम्याचेत् उदेत्यर्को निरभकः। परिवेशो मध्यदिने चास्तं यातो घनाकृतः । वयं हिकमर्थकं पा दृष्टिमिष्टां समादिशेत्। अश्लेषायां गवो भानुमंदि वृष्टिं न मुञ्चति । मघापञ्चकमासाद्य करीत्येकार्णवां महीम्। चतुर्थी कर्कटस्या दृष्टिर्जानपदे यदि। विफलाः सर्वसंक्त शाः कर्षकाणां भवन्ति च । वृष्ट द्युभागे प्रथमे सुदृष्टि
For Private And Personal Use Only