________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
७००
ज्योतिस्तत्त्वम् !
प्रपूरकः । पूर्वाषाढ़ां गतो भानुर्जीमूतैर्यदि दृश्यते । तदा त्रयोदशाहानि मिथुनादिषु वर्षति” ॥ भुजबलभौमे । “व्रजति यदि कुजः पतङ्गमार्गे घट इव भिन्नतलो जलं ददाति अथ भवति दिवाकराग्रतश्चेत् प्रलयघनानपि शोषयत्यवश्यम् । यावन्मार्त्तण्डसूनुश्चरति धनुरथो मन्मथं मौनकन्ये तावद्दुर्भिक्षपौड़ा भवति च मरणं क्षुत्पिपासादिघोरम् उर्वी निस्तुर्यशब्दाशवशिरपटले नर्त्तयन्ते पिशाचाः ग्रामाः शून्या भवेयुर्नरपतिरहिता ास्तिकङ्कालमाला । वक्रं करोति रविजी धरणीसुतो वा मूलहस्तमघरेवतिमैवभेषु । छत्रोपमङ्गपतनादि च सैनिकानां सर्वत्र लोक मरणं जलधौत देश: ''। यदा च सौरिः सुरराजमन्त्रिणा समेत्य तिष्ठेत् कचिट्टतमण्डले । तदाङ्गवङ्गान्धककोशलेषु त्रिभागशेषां कुरुते वसुन्धराम्। तिष्ठेतां यावदेकर्त्ते वाक्पत्यवनिजौ पदे । तावत् क्षुद्रोगसंग्रामात् प्रजानां चयमादिशेत् । श्रारभ्य शक्तप्रतिपत्तिथिं मार्गातु चैत्रकं गर्भोनोहारजलदेरिति प्राहृट्परोक्षणम् । यत्रतत्रं गतवति विधौ जायते तत्र गर्भः पश्चादस्मान्नवतिशत के चाहि तस्य प्रसूतिः” ॥ वराहः । “पञ्चम्यादिषु पञ्चषु कुम्भे के यदि भवति रोहिणौयोगः । अवमतमाधममध्यममतिमदम्भसां पातः । प्रतिपदि मधुमासे भानुवार: सितायां यदि भवति तदा स्यानिर्जला वृष्टिरब्दे । अविरतजलधारासान्द्रविन्दु प्रवाहैर्धरणितलमशेष व्याप्यते सोमवारे । अवनितनयवारे जारिष्टष्टिर्न सम्यक् बुधगुरुसितवारे शस्यमम्पत् प्रमोदः । जलनिधिरपि सौरे शुष्यते क्काम्बवृष्टिः सकलमिदमुदारेणाम्बवेद्यं पृथिव्याम् । श्राषाढ्यां पौर्णमास्यां सुरपतिककुभोवातिवातः सुहृष्टिम् । शस्यध्वंसं प्रकुय्यादिह दहनदिशो मन्ददृष्टिर्यमेन । नैर्ऋत्यां निष्फला स्यात् वरुपबहुजलो वायुना
For Private And Personal Use Only