________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
"
दाहृतम् । जनानां जायते भद्रे क्रोधे क्रोधः परस्परम् |३८| " सर्वत्र जायते क्षेमं सर्वशस्य महार्घता । विवावसौ वरारोहे कार्पासस्य महार्घता " । ३८ | " पार्थिवैर्नप सैन्यैव समस्तः खण्डमण्डले । प्रपौयन्ते जनाः सर्वाः भयभीताः पराभवे” । ४० । “हृणधान्यानि पौड्यन्ते ग्रीष्मे वर्षति वासवाः । प्लवङ्गे पौड़िताः सर्वाः प्रजाश्च सुरवन्दिते” । ४१ । “ जायन्ते सर्वशस्यानि सुभिक्षं निरुपद्रवम् । सौम्यदृष्टिर्भवेद्राजा कालिके च शुभं वदेत्" । ४२ । “सुभिक्षं चेममारोग्यं सुखच्च निरुपद्रवम् । सौम्यदृष्टिर्भवेद्राजा सौम्ये सौख्यं प्रकीर्त्तितम् ” |४३| “ तोयपूर्णो भवेन्मेघो वर्षते च दिने दिने । निरुपद्रवाच राजानः सर्वसाधारणे प्रिये” । ४४ । “ वासवो वर्षते देवि ! देशे चाखण्डमण्डले । अहिच्छत्रे कान्यकुल विरोधिकृषिनाशकृत्” । ४५ । “अभिभूतं जगत् सर्वं क्क़ शैर्बहुविधैः प्रिये । मारुतेः फलदादेव परिवारिणि शोभने । ४६ । “निष्पत्ति: सर्वशस्यानां सुभिच भवति प्रिये । प्रमाथिनि जलोहारौ जलदो मोदते प्रजाः” । ४७ । “निष्पत्तिः सर्वशस्यानां सर्वशस्यमहार्घता । घृतं तैलसमं याति श्रानन्दे नन्दिनि प्रजाः” । ४८ । " कोद्रवा : शालिमुहाच पौद्यन्ते वरवर्णिनि । सर्वोघधौनि धान्यनि राचसे निष्ठुराः प्रजाः” । ४८ । “दुभिक्ष जायते घोरं धान्यौषधिप्रपोड़नम् । अनले च समाख्यातं नात्र कार्य्या विचारणा” । ५० । “देशभङ्गः सुदुर्भिच समासात् कथयाम्यहम् । पिङ्गले चारुपद्माचि दुर्भिक्ष नर्मदातटें" । ५१ | "गोमहिष्यो विनश्यन्ति ये चान्ये नटनर्त्तकाः । वासवी वर्ष देवि शस्यञ्च न हि जायते" | "तिलसर्षपमाषादिकापसानां महार्घता । गोमहिष्यः सुवर्णानि कांस्यताम्बाद्यशेषतः ॥ तत् सर्वं देवि विक्रीय कर्त्तव्यो धान्यसञ्चयः । तेन
For Private And Personal Use Only