________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
६८७ धान्येन लोकोऽयं निस्तरिष्यति दुर्दिनम् । पार्थिवामोषकादौनाः कालयुतो प्रपौडिनाः'। ५२। "तोयपूर्णाः स्मृता मेघा बहुशस्या च मेदिनी। निष्ठुरा: पार्थिवा देवि सिद्धार्थे च वरानने” । ५३ । “अल्पतोयघनाश्चैव कौटका: प्रवला स्मृताः । विरुद्धाः पार्थिवा देवि रौद्रे संवत्सरे प्रिये" । ५४। “दुर्भिक्ष मध्यमं प्रोक्तं व्यवहारो न वर्तते। भवेद मध्यमा वृष्टि१मतौ समुपस्थिते” । ५५ । “दुर्भिक्ष आयते लोकाः सर्वे द्रविणवर्जिताः। प्राणिनां जायते हर्षो दुन्दुभौ वरवर्णिनि” । ५६ । "महिषौगोहिरण्यादिताम्रकांस्याद्यशेषतः। तत् सर्व देवि विक्रीय कर्तव्यो धान्य सञ्चयः ॥ रक्त संवत्सरे देवि करबुद्धिनराधिपः। मानवाः करचेष्टाश्च संग्रामे रुधिरं भवेत्” । ५७। "दुर्भिक्ष मरणं घोरं धान्यौषधिप्रपौड़नम्। पापरोगो भवेदेवि रवाख्येऽमरवन्दिनि"। ५८। “रोगी मरगदुर्भिक्ष विरोधीत्तरसङ्गुलम्। क्रोधे तु विषमं सर्व समाख्यातं हरप्रिये" । ५८ । “मेदिनौ लभते देवि सर्वभूतं चराचरम्। देशभङ्गय दुर्मिक्ष क्षये संक्षीयते प्रजाः ॥ सौराष्ट्र मालवे देशे दक्षिण कोङ्कने तथा। दुर्भिक्ष जायते घोरं क्षये संवत्सरे प्रिये ॥ कौमुदी नर्मदाद्याश्च यमुना नर्मदातटम् । विध्यायां सैन्धवञ्चापि विनश्यति न संशयः ॥ सिंहलं मध्यदेशच्च कालजरं तथैव च। क्षये क्षयन्ति सर्वाणि नान्य था वरवर्णिनि" । ६० । वराहसंहितायाम् “नक्षत्रेण सहोदयमस्त वा याति येन सुरराजमन्त्री। तत्संख्य कर्त्तव्य वर्ष मासक्रमेणैव । वर्षाणि कार्तिकादौनि आग्नेयाहयानुयोगौनि क्रमशस्त्रिभञ्च पञ्चममन्त्यमुपान्त्यञ्च विज्ञेयं नक्षत्रेण गुरुभुज्यमाननक्षत्रण। प्राग्नेयं कृचिका पञ्चमं फाल्गुनं वर्षम् अन्त्यमाविनम् उपान्त्य भाद्रम् । अन्त्योपान्त्यो त्रिभौ जेयो फाल्गु
For Private And Personal Use Only