SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिस्तत्त्वम् । ६८५ मुहाथ कङ्गमाषास्तथैव च। सुलभं जायते सुस्थं जगहै सर्वधारिणि" । २२ । “अनग्निप्रवला लोका धान्यौषधिप्रपौड़नम् । जायते मानुषे कष्ट विरोधिनि न संशयः” । २३ । “सर्वाः प्रजाः प्रपौद्यन्ते व्याधिः शोकश्च जायते। शिरोवक्षोऽक्षिरोगाश्च पापाधि विकृते जनाः" । २४। “उपद्रुतं जगत् सर्व तस्करैमषिकैः खगैः। पौड़िताश्च प्रजाः सर्वाः देशभङ्गा खरे प्रिये" । २५ । मुभिक्षं क्षेममारोग्यं शस्यं भवति शोभनम् । बहुक्षौरास्तथा गावो नन्दनं नन्दने प्रिये" । २६ । “अल्पतोयास्तथा मेघा वर्षन्ति खण्डमण्ड ले। नश्यन्ति सर्वशस्यानि विजये नात्र संशयः" । २७। "क्षत्रियाश्च तथा वैश्याः शूद्राथ नटनर्तकाः। पीड़ितास्ते वरारोहे जये सर्वे न संशयः ॥२८॥ "सरोगञ्च तथा देवि दाहज्वरसमन्वितम्। अभिभूतं जगत् सवें मन्मथे सुरवन्दिते”।२८। “ोषधान्यक्षयो देवि सर्वशस्यमहायता । व्यवहाराश्च नश्यन्ति दुर्मुखे दुर्मुखाः प्रजाः"॥ ३०। “पौड्यन्ते सर्वशस्यानि देश देशे शुचिस्मिते। हेमलम्बे प्रजाः सर्वाः क्षीयन्ते नात्र संशयः । ३१ । “तस्करैः पार्थिवैश्चैव अभिभूतमिदं जगत्। अर्को भवति सामान्यो विलम्ब तु भयं महत्” । ३३ । . "विषमस्थं जगत् सर्व विरोधे भय संप्लवम्। विकारी सर्वतोपायो मम वाक्यन्तु नान्यथा" ॥३३॥ "क्वचिदर्षति पर्जन्यो देशे संच्छिन्नमण्डलः । दुर्भिक्ष सर्वसैवर्षे व्यवहारो विपर्ययः” । ३४ । “दुर्भिक्षं जायते सर्वाः मेदिनी टुष्यति प्रिये। प्लवे प्लवन्ति तोयानि पौड़िता मानवा भुवि । ३५ । "सुवर्ण रूप्यधान्यानि जगत् सर्व सुशोभनम् । ब्राह्मगार वणिजस्तुष्टाः मुभिक्षे शुभवत् प्रिये'। ३६ । “सुभिक्षं क्षेममारोग्यं हप्ता गोब्राह्मणाः प्रिये। सुस्थिताः शोमने वर्षे प्रजा: सर्वाः सुलोचने" । ३७। “विषमस्थं जगत् सर्व व्याकुलं समु.] For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy