________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६५२
ज्योतिस्तत्त्वम् । क्षौरेणाय दद्यात् । ऐशान्यां पुष्पनेवेद्यः प्रणवादिनमोऽन्तेन ब्रह्मणे नमः नमस्ते बहुरूपाय विष्णवे परमात्मने स्वाहा इत्यनेन त्रि:पूजयेत। रुद्राय कश्यपाय सरस्वत्यै इन्द्राय तदय मन्त्रस्तु। "शक्रः सुरपतिः श्रेष्ठो वज्रहस्तो महाबलः । शतयज्ञाधिपो देव तुभ्यमिन्द्राय वै नमः" ॥ प्रचेतसे पर्जन्याय शेषाय चन्द्राय अर्काय वह्नये वलदेवाय हलाय भूमये वृषभाय रामाय लक्ष्मणाय जानक्यै सौतायै स्वर्गाय गगनाय इति हाविं शतिं पूजयेत् क्षेत्रपालमग्नि हिजच पूजयेत्। अग्निं प्रदक्षिणीकृत्य ब्राह्मणाय दक्षिणां दद्यात्। प्रामपल्लवीदनदधौनि गर्ने निक्षिप्य मृत्तिकाभिः पूरयेत् कष्टौ वृषौ नवनीतै
तेन वा मुखपार्खयोनिक्षिपेत्। हलप्रवाहकान् गन्धादिना भूयित्वा हलं माल्यादिभिः पूजयित्वा दधिकृतमधुभिः फालान प्रलिप्य हेना फालान घर्षयित्वा कर्षयेत् वखिन्द्रपृथुरामेन्दु पराशरवलभद्रान् स्मरेत्। एका तिस्रः पञ्च रेखा इलेन काया: भग्नशृङ्गखुरलाङ्गन्ना: कपिलाश्च वृषा न योक्तव्या इलप्रवाहकाच समर्थाः कर्त्तव्याः इलानि नवानि दृढानि कतानि वृषभयुद्धादिक न शुभदं वृषभाणां नर्दनन चतुगुंण शस्यं मूत्रपुरोषोत्सर्गे तथा। वौजवपने विदमधिकं सुवर्णजलसंयुक्त वौजमुष्टिवयम् इन्द्रं ध्यायन् स्वयं प्राजापत्येन तीर्थेन वपेत् उभयवैव प्राङ्मुखः जलपूर्ण कलसं गृहीत्वा "वं वै वसुन्धरे सौते बहुपुष्यफलप्रदे। नमस्ते मे शुभ नित्यं कृषि मेधां शुभे कुरु ॥ रोहन्तु सर्वशस्यानि काले देवः प्रवर्षतु। कर्षकास्तु भवन्त्वना धान्येन च धनेन च स्वाहेति प्रार्थयेत्।
अथ षष्टिसंवत्सरगणना। "शकेन्द्र कालः पृथगाकति २२ । प्रः शशाशनन्दाग्नि युगैः ४२८१ समेतः । शरादिवबिन्दु
For Private And Personal Use Only