SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिस्तत्त्वम् । ग्निना च संस्पष्टं दृष्ट्या चोपहतश्च यत्। वर्जनौयं तथा वीज यत् स्यात् कौटसमन्वितम् ॥ याम्याग्निरुद्राहि विशाखपूर्वामाहेन्द्रपित्तरभैः शुभाहे। धान्यादिसंस्थापनमेषु शस्त मृगस्थिरयङ्गरहोदयेषु ॥ सौम्यादितिमघा ज्येष्ठा अत्तरेषु च कारयेत्। मौने लग्ने शुभे चन्द्र निर्धनरवर्जिते ॥ क्षेप्तव्यं कोष्ठ के धान्यं गर्गो वदति सर्वदा। धनदाय सर्वलोकहिताय देहि मे धान्यं स्वाहा । नम ईहायै ईहादेवी सर्वलोकविवहिनौ कामरूपिणि धान्यं देहि स्वाहा। लेखयित्वा इमं मन्त्रं धान्यागारे विनिक्षिपेत् ॥ पुराणसर्वस्खे। “मन्वं लिखित्वा पत्रे च मध्ये धान्यस्य धारयेत् । पत्रच धान्यराशेस्तु मूषिकादिनिवृत्तये ॥ दक्षिणदिन खगमनं स्यादभिनवासु नारौषु। व्ययमपि शस्यफन्तानां न बधो बुधवासरे कुयात् । त्रिपुत्तर रेवत्यां धनिष्ठा वारुणेषु च । एतेषु षट्स विज्ञेयं धान्यनिष्क्रमणं बुधैः ॥ श्रवणानयं विशाखा ध्रुवपौष्णपुनर्वसूनि पुष्यश्च । अखिन्यथ ज्येष्ठा धनधान्यविवर्डि नो कथिता ॥ धान्यादिस्थापनम्। “कुम्भमासेऽपि सर्वेषां मन्दिराणामुप. क्रमम्। महर्षयः प्रशंसन्ति धान्यागारं विहाय च ॥ अत्र प्रयोगः। पौर्णमास्यन्तचैत्रौतष्णपञ्चम्यां पृथ्वी रजखला तां दिनत्रयमेकस्मिन् पर्वताकार उच्चप्रदेश सधवाः स्त्रियः प्रपूजयेयुरष्टम्यां तां नापयित्वा ताः पूजये युः। ततः शुभदिने वौजवपनदिने वा सर्वौषधिगन्धवौजरत्नफलश्खेतसर्षपैः पृथ्वों स्नापयित्वा गन्धादिभिः पूजयेत्। नैवेद्यशेषञ्च पश्चाभोक्तव्यम् । अथ हलप्रवाहदिने वौजवपनदिने च कृतस्नानादिराचान्तो गतं क्षेत्र कृत्वा जलेनापूर्य तत्र प्रजापति सूर्यादिनवग्रहान् पृथ्वोच्च पूजयेत् । “हिरण्यगर्भ वसुधे शेषस्यीपरिशायिनि । वसा म्यहं तव पृष्ठे ग्रहाणाय धात्रि मे" ॥ इति मन्त्रण For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy