SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८३ ज्योतिस्तत्त्वम् । १८७५। हत: सलब्धः षट्यावशिष्टाः प्रभवादयोऽब्दाः । वर्षवर्जन्तु यच्छेषं सूर्योः संपूर्य स्खोर्मिभिः । ६० । हृत व्युत्क्रमतः खाग्नितेऽशे मासकादयः” ॥ अस्यार्थः । शाकेन्द्रकाल: शक राजाब्दकाल: पृथक् प्राकृतिघ्नः २२ । हाविंशत्या परितः शशाङ्कनन्दाश्वियुगैरेकनवत्यधिकशतहयाधिकचतुःसहस्रः समेतोऽङ्कः शराद्रिवविन्दुहृतः पञ्चसप्तत्यधिकाष्टादशशतैर्यावत् संख्यं हतं शक्नोति तावता इतः कर्त्तव्यः सलब्धः पूर्वशकाब्दः शरेत्यादिना लब्धसंख्यया युतः कार्यः षध्याप्तशेषे पश्चादेषोऽङ्कः पूर्ववत् षट्याहतलब्धस्यावशिष्टे प्रभवादयः एकावशेष प्रभव:द्याद्यवशिष्टे विभवादिः वर्षवर्नन्तु यच्छषं वर्षातिरिक्तं शरादिवखिन्दुहृतावशिष्ट तत् सूर्येर्दादशभिः संपूर्य्य खोर्मिभिः षध्याहृत व्यत्क्रमत इत्यनेन षष्टिहृतावशिष्टाः अङ्का दण्डाः पष्टिहतलब्धांश खाग्निहृते त्रिंशता हृतेऽवशिष्टा अंशका. लब्बा मासाः स्यांगत। प्रभवादि वर्षाण्युपक्रम्य “पाद्या तु विंशतिब्राझो हितौया वैष्णवौ स्मृता। बतौया रुद्रदैवत्या श्रेष्ठा मध्याधमा भवेत्” ॥ भविष्यपुराणे भैरव उवाच । “षष्ट्यब्दं कथयाम्यत्र करा: सौम्याश्च ये प्रिये। संवत्सरफल मुख्यं प्रभवादौ वरानने ॥ बहुतोयास्तथा मेघा बहुशस्या च मेदिनौ । बहुक्षोरास्तथा गावो व्याधिरोगविवर्जिताः ॥ प्रशान्ताः पार्थिवाश्चैव प्रभवे परिकीर्तिताः। १। "मुभिक्षं क्षेममारोग्यं सर्वे व्याधिविवर्जिताः। प्रशान्ता मानवास्तत्र बहुशस्या वसुन्धरा। हृष्टास्तुष्टा नना: सर्वे विभवे च वरानने" । २। “रोगा बहुविधाश्चैव मनुष्था वाजिकुञ्जराः। सर्व एव प्रनश्यन्ति शुक्र वर्षे वरानने” । ३। “उन्मत्तञ्च जगत् सर्व धनधान्यसमाकुलम् । नित्योत्सवः प्रजावृद्धिः प्रमोदे जायते प्रिये"। ४ । “नौरोगाश्च निराबाधा मानवा विगतहिषः । For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy