________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् । ततो शस्य चतुर्गुणम् ॥ हेमवारिविलिप्तस्य वौजस्योन्नयतः शुचिः। इन्द्रं चित्ते निधायाथ स्वयं मुष्टित्रयं वपेत् ॥ कृत्वा चान्योन्यप्रोत्साहं नर्तको दृष्टमानसः । प्रानखः कालसं गृह्य इमं मन्त्रमुदीरयेत् ॥ त्वं वै वसुन्धरे सौते बहुपुष्प फलप्रदे। नमस्ते मे शुभं नित्यं कृषि मेधां शुभे कुरु ॥ रोहन्तु सर्वशस्यानि काले देव प्रवर्षतु। कर्षकास्तु भवन्त्यग्रा धान्येन च धनेन च स्वाहा” ॥ कृत्यरत्नाकरे ब्रह्मपुराणम् । “चैत्रे च कृष्णपञ्चम्यां काश्मौरा च रजस्खला। नित्यं भवति तस्मात्तां कत्वा शैलमयों स्त्रियम् ॥ अभ्यङ्गवस्त्रनैवेद्यः पूजयेच्च दिनत्रयम् । पुष्पालङ्कारधूपैश्च गोरसं वर्जयन्ति च” ॥ काश्मौरा पृथ्वो। “अष्टम्याञ्च तत: स्नाप्य ताभिरेव रहे रहे। सुनाताभिः प्रहृष्टाभिर्जीवपत्नोभिरेव च ॥ अनन्तरं हिजः स्नाप्य सौषधियुतै लैः । गन्धै:जैस्तथा रत्नैः फलैः सिद्धार्थ कस्तथा ॥ नापयित्वा च तां देवीं गन्धैर्माल्यैश्च पूजयेत् । तांबवेदितशिष्टन्तु प्राशितव्य रहे राहे ॥ अतःपरं नाता गर्भ गृह्णाति ऋतुम। दनौ” ॥ तथा "ब्रह्मा विष्श्व रुद्रश्च काश्यपः सुरभीरहे। इन्द्र प्रचेता: पजन्यः शेषश्चन्द्रार्कवयः ॥ वलदेवे इलं भूमिहषभं रामलक्ष्मणौ। रक्षोनी जानको सौता युगं गगनमेव च ॥ सौता लागलपद्दतिः। युगं युगकाष्ठम् । "एते हाविंशतिः प्रोक्ता प्रजानां पतयः शुभाः। गोमङ्गले तु संपूज्याः कथारम्भे महोत्सवे॥ अयै : पुष्पेश्व धूपश्च माल्यै रत्नैः पृथक् पृथक् । इलेन बाइयेमिं स्वयं म्रात: स्त्रलङ्कतः ॥ तथा। “उप्ता वौजन्तु तत्रैव भोक्तव्यं बान्धवै: सह ॥ वौजवपनं प्राजापत्यतीर्थेन यथा हारीतः। “कनिष्ठायाः पश्चात् प्राजापत्यमावपनं होमतर्पणे प्राजापत्येन कुर्यात्” इति । राजमार्तण्डे। “नित्य दश हले लक्ष्मीनित्य पञ्च हले
For Private And Personal Use Only