________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
६८
|
धनम्। नित्यश्च विहले भक्त नित्यमेकहले ऋणम् ॥ होमतर्पणे लाज होमसनकादितर्पणे पराशरः । "वैशाखे वपनं श्रेष्ठं मध्यमं रोहिणी रवौ । अतः परस्मिन्रधमं न जातु श्रावणे शुभम् । ज्योतिषे । “पूर्वभाद्रपदा मूलं रोहिण्युत्तरफल्गुनौ । विशाखा शतभिषा वाथ धान्यानां रोपणे वरा ॥ सदोप्ता रजनीं नोलीं पुत्रवित्तैर्वियुज्यते । स्वयं जाते पुनस्ते हे पालयन्नैव दुष्यति ॥ पारामे गृहमध्ये वा मोहात् सर्षपमावपन् । पराभवं रिपुर्याति ससाधनधनचयम् ॥ निशा नौलो पलाशच विश्वा वेतापराजिता । कोविदारय सर्वत्र सर्वं निघ्नन्ति मङ्गलम् ॥ निशा हरिद्रा कोविदारको रक्तकाञ्चनः । “ हेमाम्भसा वृक्षवीजं नातो मन्त्रेण रोपयेत् । वसुधेति सुशीतेति पुण्यदेति धवेति च ॥ नमस्ते शुभगे नित्यं द्रुमोऽयं वर्द्धतामिति । श्ररिष्टाशोकपुन्नागवकुलाम्म्रप्रियङ्गवः ॥ माङ्गल्याः पूर्वमारामं रोपणौया गृहेषु च । अश्वत्थमेकं पिचुमर्दमेकं हो चम्पकौ चौण्यथ केशराणि ॥ तालाष्टकं श्रौफलसप्तकञ्च पञ्चाम्ररोपौ नरकं न पश्येत्” ॥ दानरत्नाकरे देवौपुराणम् । “ ये च पापा दुराचाराः श्रतरुच्छेदकारिणः । तेऽप्यवौच्चादिनर के पच्यन्ते ब्रह्मणो दिनम् ॥ मृतास्ते जौव्यमानास्तु ब्रह्मनकोर्त्तिता भुवि । तस्मिन् देशे भयं नित्य राजानो न चिरायुषः । न च नन्दत्ययं लोके यत्र श्रीफल - भेदिनः ॥ श्रतरुर्विल्वः । " लिखित्वालक्त केनापि मन्त्र शस्येषु बन्धयेत् । न व्याधिकोटहिंस्राणां भयं तत्र भवेत् क्वचित् ॥ सिद्धिः प्रचलतरङ्गतरलित मृदुतरसमोरण वनोद्देशे श्रीमद्रामभद्रपादाः कुशलिनः समुद्रतटे नानाशतसहसवानराणां मध्ये खरनखरपञ्चोईलाङ्गूलं पवनसुतं वायुवेगं परचक्रप्रमथनं श्रौमहनूमन्तमाज्ञापयन्ति अमुकस्याखण्ड क्षेत्रे वाता
।
For Private And Personal Use Only