________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
६८७
धनुः ॥ मकरे चैव कुम्भ च भयमेव विनिर्दिशेत् । गोस्त्रीमन्मथ मौनेषु शस्यं सम्पद्यते महत् ॥ प्रशस्ते चन्द्रतारे च शुचिः शक्त ेन वाससा । स्नात्वा गन्धैश्च पुष्पैश्च पूजयित्वा विधानतः ॥ पृथ्वीञ्च ग्रहसंयुक्तां पूजयित्वा प्रजापतिम् । अग्नि प्रदक्षिणीकृत्य दौयते भूरिदक्षिणा ॥ कृष्णौ वृषौ नियोक्तव्यो नवनीतैर्धृतेन वा । मुखपाखं तयोर्लिप्यात् फालाग्रं कनकैः स्पृशेत् ॥ उत्तराभिमुखो भूत्वा चौरेणाय प्रदापयेत् । ततः शुभकरः श्रीमान् कृषिकर्म समाचरेत् ॥ वर्जयेद्भग्नशृङ्गञ्च क्षुरभग्नञ्च वर्जयेत् । विकलं छिन्नलाङ्गलं कपिलं वृषभं तथा ॥ हलप्रवाहनं कार्य्यं नौरुग्भिः कृषिकर्मकैः । हलादिभिर्हः क्षेमं कुदैर्न शुभ वदेत् ॥ वृषभा यदि मुह्यन्ति तस्य विघ्नप्रदा भवेत्” ॥ कृषिरिति शेषः " तस्मात् सर्वप्रयब्रेन निर्विघ्न कारयेत् सदा । एका जयकरौ रेखा टतौया चार्थदायिका ॥ पञ्चमी या भवेद्रेखा बहुशस्यफला हि सा । श्रत ऊई न कर्त्तव्यं महादोषस्ततो भवेत् ॥ संपूज्याग्निं हिजं देवं कुय्याडल प्रवर्त्तनम् । हेमनिष्टष्टफालाग्र किन्नरेखां न कारयेत् ॥ स्मर्त्तव्या वसवश्वेन्द्रः पृथूरामः सचन्द्रमाः । पराशरो बलभद्रः सर्वविघ्नोपशान्तये ॥ इले प्रवाद्यमाने तु कू उत्पद्यते यदि । गृहिणी म्रियते तस्य ततोऽग्नेश्व भयं भवेत् ॥ लाङ्गलं भिद्यते चापि प्रभुस्तत्र विनश्यति । ईशाभङ्गो यदा कर्त्तुः संशयो जीवितस्य च ॥ सुतनाशी युगाभङ्गे समौने म्रियते सुतः ॥ समौने योक्तबन्धनकाष्ठदये । "योक्तच्छेदे तु व्यासङ्गः शस्यहानिश्च जायते । हले प्रवाह्यमाने तु गौरेकः प्रपतेद् यदि ॥ प्रपतेन्मुक्तमात्रस्तु बन्धनं स प्रपद्यते । ज्वरातिसाररोगेण कृषिभङ्गं विनिर्दिशेत् ॥ प्रवाहमुक्कमात्रस्तु ततो गौः प्रपतेत् यदि । वत्सालीढेन नर्दन्ति
For Private And Personal Use Only