SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८६ ज्योतिस्तत्त्वम् । हले तु योजिते यत्र क्षेत्रे ग्रासं करोति गौः। तत्र स्याहिगुणं शस्यमवश्यं गर्गभाषितम्” ॥ सत्यचिन्तामणौ वलभद्रः । "सुखदः प्रतिपञ्चैव हितौया कार्यसाधिनी। आरोग्यदा तौया च चतुर्थी कौटक्कत् सदा ॥ पञ्चमौ श्रीपदा नूनं षष्ठौ च कलहप्रिया। सप्तमौ स्थानदा भोग्या वृषं हन्ति तथाष्टमी। नवमौ शस्यनाशाय दशमो भूतिदा सदा। एकादशी तथा कुर्याधनं धान्यं मनोरथम्। बादशौ प्राणसन्देहा सर्वसिद्धा त्रयोदशी। चतुर्दशौ पति हन्ति पञ्चदश्येव निष्फला । अमावास्याष्टमी षष्ठी रिक्ता च परिवर्जयेत् । सौरिभौमदिने चैव कृष्थारम्भे धनक्षयः । प्राजेश विष्णु तिष्थेषु पिटकरोत्तरेषु च अखिनौ वातपौष्णेषु मूलादितौन्दुभे तथा। वारे भानुजशुक्रे च जौवे शीतकरे तथा। लग्ने स्त्रोगीमोनयुग्मे कष्थारम्भं शुभं विदुः । ऐशान्यां पुष्यनैवेद्यैः क्षेत्रपालञ्च पूजयेत्। सालङ्कारो इलधरः सम्भिश्च पूजितं इलम् । दध्याज्यमधुभिः श्रेष्ठं फालाग्रञ्च प्रलेपितम् । कर्ष प्रावतयेत् प्राज्ञो नतनेन हलेन च। इस्ताखितिष्थचन्द्रेषु ब्रह्मेन्द्रविष्णुवारुणे। वायव्येन्द्राग्निभे चैव रोहिण्यामुत्तरासु च । वारे जौवज्ञशुक्रे च सोमे दिन करे तथा। युग्मे युवति गो मौने शस्त स्याहौजवपनम् ॥ राजमार्तण्डे । “प्राजेशश्रवणोत्तरादिति मघा मार्तण्डतिष्थाखिनी पौष्णानुष्णमरौचयः शतभिषा स्वातिविशाखा तथा । जौवार्केन्दुसितेन्दुनन्दनदिने वारे स्थिरस्योदये शस्यानां वपने भवन्ति लवने शस्त तिथौ रोपणे”। देवलः। “गुरुसोमसूर्य शुक्राः क्षेस्या: सम्पत्करा: शुभाः। बुधार्किभूमिपुत्राश्च न भवन्ति फलप्रदाः । इन्ति मेषः पशून् सर्वान् स्वभावेनाथ हश्चिकः। कर्कटे न भवेत् सौख्यं तुलायां न प्ररोहलि। केशरी शस्त्रघातौ स्यात् पाथिबोपद्छ', For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy