________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
६८५
न्तरक्रमात् । मुखे त्रौणि गले त्रौणि भानि द्वादश तूदरे ॥ पुच्छे चतुर्वहिः पञ्च दिनभाच्च फलं वदेत् । वदने चोचकं विद्यात् गलकेऽङ्गारकस्तथा ॥ उदरे धान्यवृद्धिः स्यात् पुच्छ धान्यच्चयो भवेत् । इति रोगभयं राज्ये चक्रे वौजोप्तिसम्भवे ॥ सूर्यभात् सूर्यभुज्यमानमचत्त्रात् । त्रिनाये कान्तरक्रमादिति यद्यश्विन्यां रविस्तदा तामारभ्य गणयेत् । त्रिनाडीषु अश्विनीभरणौकृत्तिका दत्त्वा रोहिणी वहिः काय्र्या मृगशिरस आर्द्रा पुनर्वसु नाड़ीषु दवा पुष्यो वहिः कार्यः एवं क्रमेणान्या लेख्याः । चोचकं शस्यशून्यताम् । इतयः । " अतिवृष्टिरनादृष्टिः शलभा मूषिकाः खगाः । प्रत्यासन्नाच्च राजानः बड़ेते ईतयः स्मृताः ॥ इति वौजोप्तिचक्रम् ।
अथ वृषचक्रम् । “वृषचक्रं वृषाकारं सर्वावयवसंयुतम् । लिखित्वा विन्यसेङ्कानि वृषनामर्त्तपूर्वकम् ॥ मुखाक्षिकर्णशोषेषु शृङ्ग स्कन्धे किं द्दिकम् ॥ चौणि पृष्ठे दयं पुच्छेऽष्टौ पादे तूदरे त्रिकम् । इलप्रवाहवोजोप्तिप्रारम्भा दिदिनर्त्तकम् ॥ यदङ्गेषु स्थितं तस्माद्दक्ष्ये सर्वं शुभाशुभम् । आस्ये हानिः सुखं नेत्रे कर्णे भिक्षाटनं तथा ॥ शौर्षे धृतिस्तथा शृङ्गे सौख्यं स्कन्धे च मङ्गलम् । पृष्ठे कष्टं शुभं पुच्छे भ्रमः पादे सुखं हृदि । चन्द्रयोगादिदं प्रोक्तं वृषचक्रफलं बुधैः ॥ इति वृषचक्रम् ।
दौपिकायाम् । “पूर्वाग्नियाम्यफणिपित्रशिवान्यभेषु रिक्शाष्टमोविगतचन्द्रतिथिं विहाय । हाङ्गानिगोसमुदाये विकुजार्किवारे शस्तेन्दुयोग करणेषु इलप्रवाहः । इलप्रवाहवडोजवपनस्य विधिः स्मृतः । चित्रायाञ्च शुभे केन्द्रे स्थिर खमनुजोदये" ॥ भीमपराक्रमे । “वामे कृष्णं वलीवद्द दक्षिणे लोहितं न्यसेत् । उत्तराभिमुखो भूत्वा कर्षकः कृषिमारभेत् ॥
५८
For Private And Personal Use Only