________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तखम्। खनामफलम्। ज्योतिष । “पवर्गऽष्टाविषुः के च पदये वेदाष्टवर्गके। एक ते सप्त पे वर्गे ये हयं शे च वह्नयः ॥ इत्यमष्टसु वर्गेषु याः संख्याः कथिताः क्रमात् । मानिवर्गात् खराश्चैव प्रत्येक तां प्रकल्पयेत्॥ एकीकृत्याष्टभि तो शेषसंख्या ध्वजादयः। ध्वजो धन सिंहः वा वृषभो रामभो गजः ॥ ध्वाश्यक्रमतो जेयः फलं तत्र बलक्रमात् । ध्वाखखधमवृषभा गजः सिंहो ध्वजः खरः ॥ यथोत्तरबला एते ज्ञातव्या वरपारगैः। प्रभो योधे पुरे देश मिबनारो रहेषु च॥ बलात् प्रायो भवेल्लाभो न लामो बलवर्जितात् । अगरुड़: क मार्जारस सिंहष्ट शुनौसुतः ॥ त भुजङ्गः प पाखुः स्यात् य वर्ग भः श मेषकः । नामादिवर्णतो जेया प्रष्टौ वर्गाः क्रमादमौ॥ यहगंभक्ष्यो यः प्रोक्तस्तस्मात्तस्य भवेत् क्षयः । ग्रामवर्गस्य ये भक्ष्यास्त्यज्यास्तधामवासिनः॥ एवं दुर्गे रणे त्यज्या न कर्तव्या गड़ाधिपाः । प्रवाष्टकं ज्ञेयं प्रागादाष्टदिशा क्रमात् । स्ववर्गात् पञ्चमे स्थाने खण्डिर्भङ्गश्च जायते” । व्यासः। "धनिनः श्रोत्रियो राजा नदी वैद्यश्च पञ्चमः। पञ्च यत्र न विद्यन्ते तत्र न दिवसं वसेत् ॥ मत्यपुराणे । “फालअष्टे : देशे सर्ववौजानि रोपयेत् । विपञ्चसप्तरावेण यत्र रोहन्ति तान्यपि । ज्येष्ठामध्याकमिष्ठाभूवर्जनौयेतरा मता ॥
अथ लागलचक्रं स्वरोदये। "लाङ्गलं. दण्डिका यूपं योक्त्रदयसमन्वितम्। दण्डिकादिलिखेगानि दिनेशाकान्त. भादितः ॥ दण्डिका इलयपानां हिहिस्थाने विकं विकम् । योक्लयोश्च त्रिकञ्चैव मध्ये पञ्चाग्रके हयम् ॥ दण्डस्थे च गवां हानिर्यपस्थे स्वामिनो भयम्। लक्ष्मी गलयोनादौ क्षेत्रारम्भदिनक्षके" ॥ इति लागलचक्रम्।
अथ वौजोतिचक्रम्। “सूर्यभादुरगः स्थाप्यस्विनाघेका.
For Private And Personal Use Only