________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्त खम् । च नक्षत्रे दिव्यपार्थिवनामसाः। दृश्यन्ते सुमहोत्पाताः खां दिशं तव पौड़येत् । सौरिबलाधिको दुष्टः स्वल्पवीर्यः शुभावहः। एकदा पौड़येद यत्र भानुजः कूर्मपञ्चके। तत्र स्थाने महाविघ्नो जायते नात्र संशयः। दृष्टम्याने गते चन्द्रे कर्तव्यं शान्तिपौष्टिकम्"। कूर्माणस्थदेशानाह। “मध्ये सारखता मत्स्याः शूरसेना: समाथुराः। पञ्चालशालमाण्डव्यकुरुक्षेत्रगजाह्वयाः। मरुनैमिषविन्धाद्रिपाण्डाघोषा: सयामुनाः । काश्ययोध्या प्रयाग गया वैदेहकादयः। प्राच्या मागधशोणी च वारेन्द्रौगौड़रादकाः । वर्षमानतमो लिप्त प्राग्ज्योतिषोदया. द्रयः। प्राग्नेय्यामवनोपवनपुरकोशताः। कलिङ्गौदान्धकिष्किन्या-विदर्भशवरादयः । दक्षिणेऽवन्ति-माहेन्द्रमलया ऋष्यमूककाः। चित्रकूटमहारण्यकाञ्चौसिंहलकोनाः। कावेरौ ताम्रपर्णी च लङ्कात्रिकूटकादयः। नैऋते द्रविड़ानतंमहाराष्ट्राश्च रैवतः। जवन: पल्लवः सिन्धुः पारसौकादयो मताः। पश्चिमे हेयास्तादिम्लेच्छवासशकादयः । वायव्ये गुज्जराटश्च नाटजालन्धरादयः । उत्तरे चौननेपालइनकैकेयमन्दराः। गान्धारहिमवत्क्रौञ्चगन्धमादनमालवाः । कैलाशमद्रकाश्मीरम्लेच्छदेशाः खशादयः । ईशाने स्वर्णभौमच गङ्गा. हारच टङ्कनः । काश्मौरब्रह्मपुरककिरातादरदादयः ॥ इति कूर्मचक्रम् । देवतः । "सिन्धुसौवीरसौराष्ट्रास्तथा प्रत्यन्त. वासिनः। प्रणवङ्गकलिङ्गोवान् गत्वा संस्कारमईनि” ॥ तीर्थयात्राव्यतिरेकेणेति द्रष्टव्यमिति मिताक्षरा। व्यासः। "उषरा बहुना भूमिः पन्थानस्तस्कराहताः। सर्वे वाणिजिकाचैव भविष्यन्ति कलौ युगे॥ शस्यानिष्पत्तिरफला तरुणा वृद्धि शौलिनः। भविष्यत्यफलो हर्षः क्रोधश्च सफलो नृणाम् । पुरुषाल्यं बलौकं तद्युगान्तस्य लक्षणम् ॥ तव ग्रामादिषु
For Private And Personal Use Only