________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६८२
ज्योतिस्तत्त्वम् |
ज्योतिषे ।
उपायतः समारब्धा सर्वे सिध्यन्त्युपक्रमाः " ॥ "बन्धकं तदनुमन्दलोचनं मध्यलोचनमतः सुलोचनम् । रोष्टिपोप्रभृतिभं चतुर्विधं ननमत्र गणयेत् पुनः पुनः । लाभोऽन्धके निकट एव हतस्य चौरैर्द्रव्यस्य लब्धिरिह के करके प्रयत्नात् । द्रव्यश्रुतिर्भवति मध्यमलोचनार्थे न प्राप्तिरुत्तम विलोचन में कदाचित् । मत्स्यपुराणे । “कार्त्तवीर्यार्जुनो नाम राजा बाहुसहस्रभृत् । येन सागरपय्र्यन्ता धनुषा निर्जिता मही । यस्तस्य कौर्त्तयेन्नाम कव्यमुत्थाय नित्यशः । न तस्य वित्तनाशः स्यान्नष्टञ्च लभते पुनः ॥ कल्यं प्रातः ।
अथ परौचा । " नो शुक्रान्तेऽष्टमेऽकें गुरुसहितरवौ जन्ममासेऽष्टमेन्दौ विष्टौ मासे मलाख्ये कुजश निदिवसे जन्मतारासु चाथ । नाड़ीनचत्र होने गुरु रविरजनौनाथ तागविशुद्ध प्रातः काय्या परीक्षा तिनुचरगृहांशोदये शस्तलग्न | अष्टम्याच चतुर्दश्यां प्रायश्चित्तपरीक्षणे । न परीक्षा विवाहच शनिभौमदिने भवेत् । प्रायश्चित्तं अनुराधा स्वधनिष्ठा पुष्या हस्तावयं तथा । ज्येष्ठावारुण पौष्णे च नाट्यारम्भे शुभोगणः” । नाट्यारम्भः ।
अथ कृषिकर्म । तत्र कूचक्रम् । “प्रामुखी भगवान्देवः कुरूप व्यवस्थितः । श्राक्रम्य भारतं वर्षे नव भेदं यथाक्रमम् । मध्यप्रागग्नि याम्यादि कृत्तिकादित्रयत्रयैः क्रूर बेधयुतैस्तैस्तु पौड्यन्ते तन्निवासिनः । पूर्वापरं भवेधीवेधश्चोत्तरदक्षिणे। ईशानरक्षसोर्वेधो वेध आग्नेय मारुते । तारावयान्वित तत्र सौरिं यत्नेन चिन्तयेत् । नाभिशौर्षचतुष्पादकक्षपुच्छे च संस्थितम् । अतिवृष्टिरनावृष्टिः शब्वभा मूषिकाः खगाः । स्वचक्र परचक्रञ्च सप्तैते सम्भवन्ति च । एवं देशग्टहग्राम क्षेत्रनामक्षतो वदेत्” ॥
तथा च "यत्र यत्र
For Private And Personal Use Only