________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् । सच्च वर्जयेत्। मृत्याः परिभवन्तौह नृपं हर्षणसत्कथम्। पौरुषं दैवसम्पत्त्या काले फाति पार्थिव । अयमेतन्मनुष्यस्य पिण्डितं स्यात् फलावहम्। कषेष्टिसमायोगात् दृश्यन्ते फलसिहयः। तास्तु काले प्रदृश्यन्त नैवाकाले कथञ्चम" ॥ महाभारते । “लामेन हर्षयेद यस्तु न व्यथेद यो विमानितः । पसंमूढच यो नित्यं स राजवमति वसेत् । बलवान् शूर अग्लानश्छायेवानुगतः सदा। सत्यवादी मृदुर्दान्तः स राजवसतिं वसेत् । नयमा हरिवंशे नारदः। “अनुतो वापि सुहदा वक्तव्यं जानता हितम्। न्याय्यञ्च प्राप्तकालञ्च परा. भवमजामता। वायं सर्वदा सगिरप्रियवापि यहितम् । पानृख्यमेतत् खेहस्य सगिरेवादृतं पुरा। यस्योत्तापकरं पश्चात् पारध कार्यमोदृशम्। पारभेनैव तहिहान् स च बुद्धिमतां नयः। कुमिते सौहदं नास्ति कुभायर्यायां कुतो रतिः । कुतः पिड कुपुत्र तु नास्ति सत्यं कुराजनि। कुसौहदे क विश्वासः कुदेशे न प्रजौव्यते । कुराननि भयं नित्यं कुपुत्रे सर्वदा भयम्। अपकारिणि विश्वब्ध यः करोति नराधमः। अनायो दुर्बलो यस्तु न चिरं स तु जीवति। न विखसेद वश्वस्ते विश्वस्ते नातिविखसेत्। विश्वासाद्भयमुत्पन्नमूनान्यपि निवन्तति । राज
विषु विश्वास गर्भसङ्करितेषु च। यः करोति नरो मूढो न चिरं स तु जीवति। शत्रशेषणाच्छेषं शेषमग्नेश्च भूमिप । पुनर्वहन्ति संभूय ततः शेषन शेषयेत् । प्रद्रोहं समयं कृत्वा मुनौमामग्रतो हरिः । जघान् नमुचिं पश्चादपां फेर्नेन पार्थिव । कत्वा सम्बन्धकं चापि विखसेच्छवणा न हि। पुलोमानं जधानादौ जामातापि शतक्रतुः । न चासत्रे निवस्तव्यं सवैरे वहिते रिपौ। पातयेत्त समूलं हि नदौकूलमिव द्रुमम्" । विष्णुपुराणे। "पल्प हानिस्तु सोढव्या वैरणार्थागमं त्यजेत् ।
For Private And Personal Use Only