________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
$50
ज्योतिस्तत्त्वम् ।
66
चक्रे सप्तशीर्षे सप्तपृष्ठे तथोदरे । पादयोः सप्त ऋचाणि साभिजिन्ति न्यसेदुधः ॥ स्वामिभाग त्यभं गण्य भृत्यभात् स्वामिमं ततः । निष्फलं पादपृष्ठस्थे सफलं मस्तकोदरे ॥ सेवा चक्रम् । “ध्रुवलघुमृदुवर्गे वासवे विष्णुदेवे विकुजरविजवारे केन्द्रकोणेषु सत्स । हितनुवृषभपञ्चास्योदये चन्द्रश सुतिधिकरणयोगे दर्शनं भूमिपानाम्” ॥ राजदर्शनम् । मढ्यपुराणे । “राज्ञस्तु दक्षिणे पार्श्वे वामे सोपविशेत्तथा । पुरस्तात्तु तथा पश्चात् प्रसनन्तु विगर्हितम् ॥ स्वयं तथा न कुर्वीत स्वगुणाख्यापन' पुनः । स्वगुणाख्यापने चैव परमेव प्रयोजयेत् । परार्थमस्य वक्तव्यं सुस्थ चेतसि भार्गव । स्वार्थं सुर्वक्तव्यं न स्वयन्तु कदाचन" ॥ अस्य राज्ञः । 'अज्ञाप्यमाने चान्यस्मिन् समुत्थाय त्वरान्वितः । अहं किं करवा गौति वाच्यो राजा विजानता । नातिवक्ता न निर्वक्ता न च मात्मरिकस्तथा ॥ श्रात्मसम्भावितचैव न भवेच्च कथञ्चन । आराधनासु सर्वासु भृत्यवश्च विचेष्टिते । कथासु दोषं क्षिपति वाक्यभङ्गं करोति च । विरक्तलक्षणं ह्य ेतदनुरक्तस्य लक्षणम् । दृष्ट्वा प्रसवो भवति वाक्य गृह्णाति चादरात्। कुशलादिपरिप्रश्रौ संप्रापयति चासमम् । इति रक्तस्य कर्त्तव्या सेवा रविकुलोद्भव । यदप्यल्पतर ं कर्म तदप्येकेन दुष्करम् ॥ पुरुषेणासहायेन किन्तु राज्यं महत्पदम् । कामं क्रोधं मदं मानं लोभ हर्षं तथैव च । जेतव्यमरिषड्वर्गं सत्वर पृथिवोचिता । न राज्ञा मृदुना भाव्यं मृदुहिं परिभूयते । न भाख दारुणेनापि तीच्णादुद्दिजते जनः । पदोर्घसूत्रश्च भवेत् सर्वकर्मसु पार्थिवः । दौर्घसूत्रस्य नृपतेः कर्म नष्टं भवेत् स्वयम् । रोगे दर्पे च मान्ये च द्रोहे पापे च कर्मणि । अप्रिये चैव कर्त्तव्ये दीर्घ सूत्रः प्रशस्यते । भृत्यैः सह महीपालः परोहा
1
For Private And Personal Use Only