________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम् । वर्तितम्" इति। "न ग्रहन्ति न शृण्वन्ति न पश्यन्ति गता. युषः। दीपनिर्वाणगन्ध सुहहाक्यमरुन्धतीम् ॥ विष्णुधर्मोत्तरे। "हरि गोविनचन्द्रार्क सुराग्नौन प्रतिपूज्य च । शृण्वन् मन्वमिमं पुण्यं विहान् भेषजमारमेत् ॥ ब्रह्मदक्षाविरुदेन्द्राभूचन्द्रामिलानलाः। ऋषयचौषधिग्रामा भूतसंघाच पान्तु ते॥ रसायनमिवर्षीणां देवानाममृतं यथा। वधवोत्तमनागानां भैषज्यमिदमस्तु ते ॥ स्वयं भक्षणे तु ते इत्यत्र मे इति वदेत् । प्रविशेषेण भक्षणेऽपि पठेत् । “घडोदये गुरुबुधेन्दुसितेषु तेषां वारे रवेश्च सुविधौ मुतिथौ सुयोगे भेषग्रपनगविशाखशिवतरेषु जन्मनविष्टिरहितेष्वगदः शुभाय"। औषधकरणम् "चित्रायुगे विधियुगे मिवयुगे लघुषु वारुणविष्णौ। वस्तिविरेचनवेधा: शुभदिनतिथिचन्द्रलग्नेषु ॥ वस्तिचर्मपुट: विरेचन विरेकः । वेधी व्रणादिवेधः। “पौष्णाखिनौ द्रविणशक्रसमौन्द्रपुण्याहस्तादितोन्दुहरिमूल हुताश. मित्रैः। चित्रान्वितै गुबधेन्दुरवौज्यवारे भैषज्यपानमचिरादपहन्ति रोगान् ॥ उत्तरात्रयेऽपि बहुल मृगेति वचनात् । रत्नमालायाम् । घनशत्रनिधन व्ययशुद्धौ सदग्रहेषु नितरां बल. वत्स । प्रायुषश्च हितकारिणि योग कीर्तितानियतमौषधसेवा। यूनादिषु पादयोगे क्षणशून्येष प्रायुष्मानित्यादिनित्ययोगे। भौमपराक्रमे। "भैषज्यपाने गुरु सोमशुक्राः शुभं विलग्नं दिवसो रवेव। तिथावरिने करणे च शस्ते योगे च लग्न द्विशरीरसङ्गे ॥ तत्रैव “रोहिणी चानुगधा च शस्तमौषधभक्षणे” इति वचनाद्रोहिण्यामपि। “व्यादित्येषु चरेषु शदिनकृत्पुष्योग्रचन्द्रेषु च। कराहव्यतिपातविष्टिदिवसेष्विन्दावशस्ते तथा । केन्द्रस्थेष्वशुभेष्वकामतिथिषु नानं गदो मुक्तितः। शस्तं तत्र न शोभनाविधिभुजङ्गर्येन्दु सदासराः” ॥ रोगिनानम् । “सेवा
For Private And Personal Use Only