________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६७८
ज्योतिस्तत्त्वम् ।
संस्थितिः । विक्रियापि च दृष्टेवमकाले प्राणसंशयः ॥ यथा चाविकलवर्थ्यादिसत्त्वे प्रचण्डवातादिना दोपनाथस्तथा सत्यष्यायुषि चाशुभकर्मवशात् नौदुर्गवत्लं युद्धापथ्यसेवित्वादिना प्राणनाथ इति । प्रायुर्वेदे । “यथाशास्त्रच निर्णीतो यथा व्याधिचिकित्सितः । न शमं याति यो व्याधिः स ज्ञेयः कमजो बुधैः” ॥ तचिकित्सायां भारतीय भट्टाचार्यः । “दानेदयादिभिरपि हिनदेवता गोगुर्वर्चनाप्रणतिभिश्च नपेस्त पोभिः । इत्युक्त पुण्यनिचयैरुपचीयमानाः प्राक् पापना यदि रुजः प्रथमं प्रयान्ति” ॥ श्रतएव हेमाद्रिधृत दानखण्ड तत्तद्रोगे तत्तद्दानाभिधानपूर्वकं भगवद्दाक्यम् । “सुवर्णदानं सर्वेषां रोगाणां शमकारणम् । तस्मात् सर्वप्रयत्न ेन कर्त्तव्यं कमलोद्भव” ॥ कर्मदोषोभयजव्याधौ च । "दानादिभिः कर्मभिरोषधीभिः कर्मक्षये दोषपरिक्षये च । सिद्धयन्ति ये
यत्नवतां कथञ्चित्तत्कर्मदोषप्रभवा गदास्तु ॥ श्रतएवोक्तम् । "प्रायवित्तमकृत्वा तु कर्म कुयान किञ्चन । अनिस्तीर्णमध यस्माद्दिगुणं परिपच्यते ॥ केवलदोषजे तु । “खहेतु दुष्टेरनिलादिदोषैरुपप्लुतैः खेषु परिश्वलद्भिः । भवन्ति ये प्राणभृतां विकारास्ते दोषजा भेषजशुद्धिसाध्या : " ॥ वृहस्पतिः । "अज्ञातौषधमन्त्रस्तु यच व्याधेरतत्त्ववित् । रोगिभ्योऽर्थं समादत्ते सदण्डप्रखौरवह्निषक् ॥ नन्दिपुराणे । "अप्येकं नोरुजं कृत्वा जन्तु' यादृशतादृशम् । पायुर्वेदप्रभावेण किन दत्तं भवेद्भुवि” ॥ किन दत्तं भवेदिति सर्वदानफलं लभते इत्यर्थः । लिङ्गपुराणम् । " श्रायुष्ये कर्मणि चौथे लोकोऽयं दूयते मया । घोषधानि च मन्त्राय न होमो न पुनर्जपः । वायन्ते मृत्युनोपेतं जरया वापि मानवम् " ॥ इति कालवाक्यम् । हरिवंशेऽपि । “दैवं पुरुषकारेण न शक्यमति
For Private And Personal Use Only