________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम् । वर्षम् ॥ खातातपौयकम्मविपाके। "महापातक चिङ्गं सप्तजन्मसजायते। उपपातकर्ज पञ्च त्रीणि पापसमुद्भवम् ॥ दुष्कार्मजा नृणां गंगा यान्ति चैव प्रामात् शमम्। नपैः सुराचनहोमेनिस्तेषां शमो भवेत् ॥ पूर्वजन्मकृतं पापं नरकस्य परिक्षये। बाधते व्याधिरूपेण तस्य कच्छादिभिः शमः। कुष्ठ राजयमा च प्रमहो ग्रहणौ तथा। मूत्रकृच्छ्राश्मरीकाया प्रतीसारभगन्दरी। दुष्टवणं गण्डमाला पक्षाघातोऽविनाशनम्। इत्येवमादयो रोगा महापापोवाः स्मृताः । जसोदरयत्नौरशूलरोगवणानि च । खासाजीर्णज्वरच्छादचममोगलग्रहाः ॥ रसावंदविसर्पाद्या उपपापोडवा गदाः । दण्डावतान कवित्र वपुः कम्पविचर्चिकाः ॥ वल्मीकपुण्डरोकाद्या रोगाः पापसमुद्भवाः । अखं पाद्या नृणां रोगा प्रतिपापोवा मताः॥ अन्ये च बहवो रोगा जायन्ते रोगसाराः। उच्यन्तेऽय निदानानि प्रायश्चित्तानि च क्रमात् ॥ महापाप तु सर्व स्याप्तदन्तपपातके। दद्यात् पापे तु षष्ठांशं कल्पा श्वाधिबलाबलम् ॥ लक्षमुच्चावचं पुष्प प्रदद्याहे वताचने। दद्याट्विजसहस्राय मिष्टानं हिजभोजने ॥ गोदाने वत्मयुला गौः सुशीला च पयखिनौ ॥ गोदानमधिकृत्यादिपुराणे। “अरोगश्चैव जायेत तेजस्खौ च भवेबरः ॥ मनुः । "पोषधान्यगदो विद्या दैवी च विविधा स्थितिः। तपसैव प्रसिध्यन्ति तपस्तेषां हि साधनम् ॥ अगदोनैरुज्यम्। शातातपः। “यथा निदानं दोषोत्थः कर्मजो हेतुभिविना। महारमोऽल्पके हेतावन्तिमो दोषकर्मजः ॥ सारावल्याम् । पथ्याशिनां भोलवतां नराणां सइत्तिभाजां विजितेन्द्रियाणाम् । एवं विधानामिदमायुरन चिन्त्यं सदा वृद्धमुनिप्रवादः” । व्यकमा याज्ञवल्क्यः । “वाधारस्नेहयोगाद यथा दीपस्य
For Private And Personal Use Only