________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
40 දී
ज्योतिस्तत्त्वम् ।
I
वानरमुखे पिप्पली । पूर्वभाद्रपदायां पिष्टक नरमुखे सिंततण्डुलाः। उत्तरभाद्रपदायामध्येवम् । रेवत्यां पिष्टकनरमुखे गुड़भक्तम्” । अश्विनौ भरण्योरप्येवम् । एवं नक्षत्र दोहदे कते ज्वरो नश्यति । एतद्दिधानन्तु प्रथमं गन्धपुष्पधूपदौपनैवेद्यः सदोपमायताकैः प्रपूज्य काय्र्यम् । “उरगशतभिषा द्रव्य ष्ठयाम्यfaपूर्वाखपि च रविजभौमे चार्कवारेण योगे । यदि भवति चतुर्थी द्वादशौ भूतषष्ठी निगदित इह अन्तोर्नाशकालः प्रविष्टः ॥ चरराशौ विलग्गस्खे हिदेहार्डे च पश्चिमे । रोगस्य प्रथमः प्रश्ने विपय विपर्य्ययः ॥ शुभग्रहाः सौम्यनिरोचिताच विशग्नसंप्ताष्टमपञ्चमस्थाः । विषदशा येषु निशाकरः स्वात् शुभं वदेद्रोगनिपौड़ितानाम् ॥ पापचैषु प्रश्न लग्ने पापसंयुतवोचिते । तथैव चाष्टमस्थाने रोगियां मरणं भवेत्” ॥ मरणसूचक योगइयम् । “मन्दः पापसमेतो लग्माश्रवमः शुभैरयुतदृष्टः । रोगार्त्तः परदेशे चाष्टमगो मृत्युकर एव ॥ परदेशस्थस्य रोगज्ञानं मृत्युज्ञानञ्च । “मूलमघार्द्राश्लेषा भरणी विशाखाग्निदैवतेषु नरः । गरुड़प्रियोऽपि दष्टो न प्राणिति दन्दशूकेन ॥ पालामनालेपनलावणैस्तु दैवविषं समुत्सारयति ॥ दष्टस्य गारुडीमूलं यदि घृष्टमश्यामलं भवति । गारुड़ी पुनर्नवा । “अर्क टावल्कलमसृणं वर्णमतिभिशिरसलिलसंयुक्तम् । पौतमहिकनकगोनाह बारिविषाणां विद्रावयम् ॥ श्रीषसलिलमसृणवर्त्तितका कलिकामूलपान लेपनेन । अपसरति मण्डलिविषं मारुतविकतमिव घनवृन्दम्” ॥ घोषसलिलं काञ्जिकं काकलीमूलं गुष्तामूलम् । “लज्जालुकामूलं नौलो मूलमातपतण्डुलजलेन । मण्डलविषमतिविषममपि पौतं निवारयति ॥ यः पिबति पुष्यदिवसे जलपिष्टं सितं पुनर्नवा - मूलम् । पार्श्वनापि न खलु विचरति तस्याहि सिको
For Private And Personal Use Only