________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् । अधिश्च पत्रच सपिः सर्वाधिदैवते ॥ पितरो देवता यस्य तातास्तिलतण्डुलाः। प्रचता नाज्ययुक्ताश्च भगे सर्पिस्तयोत्तरे। सावित्रे दधिहोमो त्वते चित्रोदनं हविः। यवा: खात्याच होतव्याश्चन्द्राग्निभे तु पायसम्॥ मैत्रे सर्पिस्तु जहुयातदेव चेन्द्रदैवते। यथोपपनमन्त्रञ्च जुहुयान ते तथा । अब्दैवते शालिवौज वैश्वदेवे तु रूषकम् । रक्तानां तण्डुलानाच होतव्यं विष्णुदेवने ॥ न्यग्रोधोडुम्बरावस्थसमिधो वसुदवते। वारणे वारिजातानां पुष्पाणां होम इष्यते ॥ प्रजैकपादे होतव्यं प्राजापत्ये न ततसमम्। अहि बने तु नक्षत्रे पिष्टकाब प्रशस्यते ॥ पौणे फलान्यखण्डानि हुनेदष्टोत्तरं शतम्। सावित्रया हुतमेतत्तु ब्राह्मणाभिहितं पुरा ॥ ज्ञावा चैव तु होतव्यं सद्यो ज्वरहरं परम् ॥ भौमपराक्रमे । “कत्ति कायां पिष्टकछागमुखे दध्युदकच देयम्। रोहिण्यां पिष्टकगोमुख शाकम् ॥ मृगशिरसि पिष्टकमृगमुखे माषो देयः । पार्दायां पिष्टकगोमुखे रनम्। पुनर्वसौ पिष्टकवराहमुखे पटोलम्। पुष्थे पिष्ट कछागमुखे पायसम्। पश्लेषायां पिष्टकवराहमुखे इतम्। मघायां पिष्टकवानरमुखे तिलाः । पूर्वफल्गुन्यां पिष्टकनरमुख मुगतिलपूपिकाः। उत्तरफल्गुन्यां यिष्टकवलोवर्दमुखे शाकम्। हस्तायां पिष्ट कमहिषमुखे पुष्करमूलम् । चित्रायां पिष्टकव्याघ्रमुख तगरपुष्पम् । खात्यां पिष्टकमार्जारमुख तिताः। विशाखायां पिष्टकव्याघ्रमुख गुड़मतम्। अनुराधायां पिष्टकम्गमुखे कुलस्थम् । ज्येष्ठायां पिष्टकमूषिकमुखे धन्याकम्। मूले पिष्टकमार्जारमुखे तिलम् । पूर्वाषाढ़ायां पिष्टककुम्भौरमुखे वचा। उत्तराषाढ़ायां पिष्ट कषमुखे शाकभक्तम् । श्रवणायां पिष्टकमहिषौमुखे रक्तम् । धनिष्ठायां पिष्ट कमरमुख शाकभतम्। शतभिषायां पिष्टक
For Private And Personal Use Only