________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६७४
ज्योतिस्तत्त्वम् ।
समुत्पत्रः क्लेशाय मरणाय वा ॥ यदा ताराः शुभाः पुंसां नक्षत्रस्याशुभ फलम् । तत्र नात्यन्तिकं ज्ञेयमेवमन्यव पण्डितैः ॥ तद्यत्र चन्द्रमास्तस्य गोचरे चाशुभप्रदः । तदा नूनं भवेन्मृत्यु: सुधासम्पोतदेहिनः ॥ शिखिगुणरसेन्द्रियानलशशिविषयगुणतुपञ्चमपचाः नल शिविषयगुणते पञ्चमपताः । विषयैकचन्द्रयुग्मार्ण वाग्निरुद्रानिलदहनाः । भूतयतपक्षवसवो हौ त्रिंशच्छततारकामानम्" । तदनुसारेण फलकथनम् । "आर्द्रा श्लेषा स्वाती पूर्वा ज्येष्ठासु च यस्य रोगजका स्यात् । धन्वन्तरियापि चिकित्सितस्य तस्यासवो न स्युः” कौशिकः । “कृत्तिकासु यंदा व्याधियां संप्रतिपादितः । नवरात्र भवेत् घोड़ा fara' रोहिणौषु च ॥ मृगशौर्षे पञ्चरात्रमाद्रयां मुच्यतेऽसुभिः । पुनर्वसौ तथा पुष्ये सप्तरात्र' विधीयते ॥ नवरात्र' तथाश्लेषे मासमेकं मघासु च । द्दौ मासौ पूर्व फल्गुन्यामुत्तरासु त्रिपञ्चकम् ॥ हस्ते च सप्तमे मोर्चाचित्रायामईमासकम् । मासद्वयं तथा स्वात्यां विशाखे दिनविंशतिः ॥ मैत्रे चैव दशाहानि ज्येष्ठायामई मासकम् । मूले न जायते मोच: पूर्वाषाढ़ त्रिपञ्चकम् ॥ उत्तरे विंशतिर्ज्ञेया दौ मासौ श्रवणे तथा । धनिष्ठायामर्द्धमासं वारुण्याच्च दशाहकम् ॥ न च भाद्रपदे मोच उत्तरासु विपञ्चकम् । रेवत्यां दिनविं शत्या चाहोरात्र' तथाखिनौ ॥ प्राणैर्विमुच्यते नित्यं भरख्यां नात्र संशयः । कौशिकेन समादिष्टा नक्षत्रव्याधिसम्भवाः ॥ नक्षत्र प्रतिकर्त्तव्यं नक्षत्र पथजानता । चौरवृक्षस्य समिधो जुहुयादश्विदैवते ॥ तिलमचतान् यास्ये घृतमेवाग्निदेवते । प्राजापत्ये जुहुयात्तु ग्राम्य वीज करञ्जकम् ॥ सौम्ये गव्य' पयो रौद्रे सर्पिर्मधुसमन्वितम् । अदितिर्देवता यस्य घृतानास्तिल, तण्डुलाः ॥ प्रायसं सर्पिषा चैव ददत्यधिदेवते । वास्यो
For Private And Personal Use Only