________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम् । ૨૨ करादितिभाखिनौषु पौणामरेज्यशशिभेष तथोत्तरासु । कर्तुः शुभे शशिनि केन्द्रगते च जौवे कार्या हरे शुभतिथौ विधिवत् प्रमिष्ठा। पुथाखिशभमदैवतवासवेष पौणानिलेशमघरोहिणीमूलहस्ते पोषणानुराधहरिभेष पुनर्वसौ च कार्याभिषेकतरभूतपतिप्रतिष्ठा” ॥ महेशादिप्रतिष्ठा। ध्रुवमृदुनक्षत्रगणे रवि शभवारेषु मुलिथी दीक्षा। स्थिरलग्ने शुभे चन्द्रे कोणे शुभे गुरो धर्मे । दौक्षाकरणम् । भुजवले। "युगादावयने पुण्ये कर्तव्यं विषुवइये। चन्द्रसूर्यग्रहे वापि दिने पुरोऽथ पर्व या तिथिर्यस्य देवस्य तस्यां वा तस्य दोषणे। राधागमविशेषण प्रतिष्ठा मुलिदायिनी ॥ पन्नपुराणे । *प्रतिपहनदस्योक्ता पवित्रारोहणे तिथिः। श्रिया देव्या हितीया च तिथौनामुत्तमा मता ॥ बतीया त्वथवान्या च चतुर्थी तत्सतस्य च । पञ्चमी सोमराजस्य षष्ठी प्रोक्ता गुहस्य च॥ सप्तमौ भास्करस्योक्ता दुर्गायाश्चाष्टमी तिथिः। मातृणां नवमौ प्रोता दशमी वासुकेस्तथा । एकादशी ऋषौलान हादशौ चक्रपाणिनः ॥ चक्रपाणिन इति पणव्यवहार इत्यस्मात् । “योदशी त्वनङ्गस्य शिवस्य च चतुर्दशौ। मम चापि मुनिश्रेष्ठ पौर्णमासौ तिथि: स्मता ॥ इति देवप्रतिष्ठा।
"जमहरिधटलम्ने देवराट्युग्विशाखाविनयनविधियाम्यइन्हसान्यभेषु सुकरणतिथियोगे शुक्रजौवाकवारे तरणिघटनमिष्ट चन्द्र ताराविशुधौ”। नौकाघटनं “शुभाहे विष्णुयुग्मेन्दुभगमैत्राखिपाणिषु। चालनं घटनस्थानात् नाव: शुभतिथौन्दुषु ॥ निष्पन्न नौकाचलनम्। “अखिकरेज्य सुधासुधानिधिपूर्वामिवधनाच्युतभे शुभलग्ने। तारकयोगतिथौन्दुविशुद्धौ नौगमनं शुभदं शुभवारे" ॥ नौयात्रा। हारीतः । "जन्माधाने निधनमे प्रत्यरौ च विपत्करे। यदि व्याधिः
14
For Private And Personal Use Only