________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६७२
ज्योतिस्तत्वम् । मुनिभिः शुभाई। श्रीपतिसंहितायाम्। "इस्तादिति प्रमगुरूत्तरेषु पोष्णाशिमूलेन्दुभचिनभेष। वारेन्दुजौवेष. मिसेन्दुजानां शय्यासनादौनि हितप्रदानि । चिन्तामणौ हारोतः। "हरिकरमरुदनुराधाविधाटपौषणादितिहयोत्तरमे भोजनविधिशय्यासनभोगारम्भो हितार्थाय" इत्यलङ्कारादिधारणम् ।
"पुथा मैत्रकरोत्तरस्ववरुणब्रह्माम्बु पिवेन्दुभैः शस्तेऽके राभवारयोमतिथिषु करे खवीर्येषु च। पुणेन्दो जलाचिगे दशमी शके शुभांयोदये प्रारम्भः सलिनालयस्य शुभदो जोवेन्दुपुत्रोदये। वारुणमूलविशाखसौम्यध्रुवहस्तपोष्णपुष्येषु। तरगुल्मलतादीनामारोपणं प्रशस्तम" ॥ वृक्षादिरोपणम् ।
अथ पुष्करिण्यारम्भः। मत्यपुराणे। "प्राप्य पक्षं शुभं शुलमतोते चोत्तरायणे। प्राषाढ़े हे तथा मूलमुत्तरा वयमेव च। ज्येष्ठाश्रवणरोहिण्यः पूर्वभाद्रपदे तथा। हस्ताविनी रेवती च पुष्यो मृगशिरस्तथा ॥ अनुराधा तथा खातौ प्रतिछादिषु शस्यते ॥ अतौते प्राप्ते गत्यर्थस्य प्राप्त्यर्थत्वात् । भविष्थे । “प्रतिपञ्च हिताया च दृतीया पञ्चमी तथा। दशमी त्रयोदशी चैव पौर्णमासी च कौर्तिता॥ मोमो वृहस्पतिश्चैव शुक्रब तथा बधः। एते सौम्यग्रहा: प्रोता: प्रतिष्ठायागकर्मणि" ॥ व्यवहारसमुच्चये । “प्रतिष्ठा मर्वदेवानां केशवस्य विशेषतः। उत्तरायणमापने शुक्लपक्षे शुभे दिन ॥ कृष्णपणे च पञ्चम्यामष्टम्याञ्चैव शस्यते। हादश्येकादशोराका शके कृष्णे च पञ्चमौ ॥ अष्टमो च विशेषेण प्रतिष्ठायां हरः शुभाः । ध्रुव लघु मृदुवर्गे वारुणे विष्णुदैवे मरददितिर्धानष्ठे शोमने वासरे च। त्रिदशमदनजन्मेकादशे शौतरश्मौ विबुधकृतिउभौष्टा नाडिनक्षत्रहीने" ॥ देवताघटमम्। प्राजेशवासव.
For Private And Personal Use Only