________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् |
६६८
द्वारस्य विशेषमाह “तृतीयतुय्ययोः प्राच्यां यास्ये तुयें च पश्चिमे । तुपञ्चमयोः पश्च विचतुर्थेषु चोत्तरे । वामात् प्रदचिणमिति गृहाभ्यन्तरे स्थित्वा ऐशान्यादिक्रमेण कार्यमित्यर्थः । तंत्र प्रयोगः । कृतस्नानादिः शुभे लग्ने वास्तुदक्षिणभागे चतुरङ्गुलखात हस्तमात्रगर्तें बहुतरनूतनगागोमयोपलिप्तजलपूरिते शालग्रामे वा गणेशादौन् प्रणवादि नमोऽन्तेन ख ख नाम्ना पूजयेत् । गणेशाय इन्द्राय वये यमाय ऋताय वरुणाय कुबेराय ईशानाय ब्रह्मणे श्रनन्ताय सूयाय सोमाय मङ्गलाय बुधाय दृहस्पतये शक्राय शनैश्वराय राहवे केतुभ्यः क्षेत्रपालेभ्यः क्रूरभूतेभ्यः ब्रह्मणे वास्तुपुरुषाय शिखिने पर्जन्याय जयन्ताय इन्द्राय सुख्याय सत्याय भृशाय आकाशाय वायवे विष्णवे पूष्णे वितथाय गृहक्षताय यमाय गन्धर्वाय भृङ्गराजाय मृगाव पितृभ्यः दौवारिकाय सुग्रीवाय पुष्पदन्ताय
1
गाय असुराय शेषाय पापाय रोगाय अध्ये मुख्याय भल्लाटाय सोमाय सर्पाय चदित्यै दिये पापाय सावित्रे जयाय रुद्राय न सवित्रे विवखते इन्द्राय मित्राय राजयक्ष्मणे पृथ्वोधराय श्रापवत्साय ब्रह्मणे चरको विद्यार्थी पूतनाये पापराक्षस्यै स्कन्दाय अय्यम्न जन्भकाय पिलिपिज्ञाय वासुदेवाय । नमस्ते बहुरूपाय विष्णवे परमात्मने खाडा इत्यनेन पूजयेत् । श्रिये वासुदेवगणाय पृथिव्यै । ८१ । पृथिव्यर्घ्य मन्त्रस्तु । “हिरण्यगर्भे वसुधे शेषस्योपरिशायिनि । वसाम्यहं तव पृष्ठ महाणाय धरित्रि मे ॥ ततः प्रणम्य प्रार्थयेत् " शुभेच शोभने देवि ! चतुरस्र महौतले । शुभदे शुभगे देवि ! गृहे काश्यपि रम्यताम् ॥ अव्यङ्गे चाचते पूर्णे मुनेश्चाङ्गिरसः सुते । तुभ्य कता मया पूजा समृद्दि गृहिणः कुरु । वसुन्धरे वरारोहे स्थान में दौयतां शुभे ॥ त्वत्प्रसादान्महादेवि ! काव्य
For Private And Personal Use Only