SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्योतिस्तत्त्वम् । मे सिध्यतां द्रुतम्। अग्निभ्योऽप्यथ सर्पेभ्यो ये चान्ये तलमा. श्रिताः । तेभ्यो वलिं प्रयच्छामि पुण्यमोदनमुत्तमम् । भूतानि राक्षसा वापि येऽत्र तिष्ठन्ति केचन ॥ ते गृहन्तु वलिं सर्वे वास्तुग्रहाम्यहं पुन: । इति मन्त्राभ्यां माषभसलिं दद्यात् । तत: “प्रणमेहण्डवमौ मन्त्रेणानेन भक्षितः। भूतानि यानौर वसन्ति तानि वलिं रहौत्वा विधिनोपपादितम् । अन्यत्र वासं परिकल्पयन्तु क्षयन्तु तानौर नमोऽस्तु तेभ्यः। ततस्तस्मिन् गर्ने दधिदूर्वापुष्यफलामपनवमुखेमाम्बपूर्णघटेन एषोऽयं : वास्तोष्पतये नम इत्यध्यं दद्यात्। "शिल्पाचार्याय देवाय नमस्ते विश्वकर्मणे"। स्वाहेत्युचार्य विश्वकर्मणे नम इति पूजयेत् । तत: “वास्तुदेवगणा: सर्वे पूजामादाय यानि कात्। इष्टकर्मप्रसिद्यर्थं पुनरागमनाय च । क्षमध्वमिति विसर्जयेत्। ततस्तदयं जलपूरितगर्ने प्रणवेन शक्तपुष्यं शिक्षा शुभाशुभं पश्येत् निसलं चेत् कर्तुः स्वयं जनयति दक्षिणाव ति हितं वामावर्तात् विपदं नाशं भूमिच्छेदाहित्तनाशं लघुतां वा ततस्तव दधिदूर्वादिकं दत्वा मृत्तिकया गर्त पूरयेत्। ततः सूत्रपाताय ईशानादि प्रदक्षिणाचतुर: कोलकान् “विशन्तु ते तले नागा लोकपालाच कामगाः। एहे त्वस्मिंच तिष्ठन्तु प्रायुर्वन्न करा: सदा" इति मन्त्रेण चतुष्कोणेषु दृढ़ गेपयेत्। तत ईशानादिक्रमेण सूत्रेण तं वेष्टयेत्। तत भाग्नेय्यां गर्ने गन्धपुष्याशलतं स्तम्भ रोपयेत्। तत्र मन्त्रः। “यथाचलोगिरिमरुहिमवांश्च यथाचलः । शुभप्रद रहस्तम्भ तथात्वमचलो भव" ॥ अथ सहप्रवेशः। "स्थाप्यं समाप्य कतुयूपकाष्ट ग्रहप्रवेशो गजवानि बन्धः। ग्राम प्रवेशो नगरी पुरे वा दिने प्रशस्तानि शनैश्चरस्य ॥ ज्येष्ठादितिभ्यां संयुक्त ग्रहारम्भोदि. For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy