________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६६८
ज्योतिस्तत्त्वम् ।
वास्तुमुत्तानम सुराकृतिम् । स्मरेत् पूजासु कुयादिनिवेशे त्वधराननम्” ॥ देवीपुराणे । “मध्यभागे ततः कुय्यात् वासु देवस्य पूजनम् । श्रियश्च पूजनं कुर्य्याद्दासुदेवगणस्य च । गन्धायं पुष्यनैवेद्यधपाद्यैः सुरसत्तम । ततः संपूजयेतस्मिन् सर्वलोकधरां महीम् ॥ सुरूपां प्रमदारूपां दिव्याभरणभूषिताम् । ध्यात्वा तामर्चयेद्देवीं परितुष्टां स्मिताननाम् ॥ ततः प्रणम्य विज्ञाप्य तन्मयत्वेन चिन्तयेत्” ॥ तथा । " एवं प्रपूजिता देवाः शान्तिपुष्टिप्रदा नृणाम् । प्रपूजिता विनिघ्नन्ति गृहारम्भेषु कारकम् ॥ गृहादेः शिल्परूपत्वात् विश्वकर्मापि पूज्यते । शिल्पाचार्य्याय देवाय नमस्ते विश्वकर्मणे । स्वाहा ब्रह्मपुराणौयमन्त्रेणेति मतं मम" || ज्योतिषे । “तहस्तायतमात्रगर्त्तमतुलं कर्त्तर्विशुद्ध दिने खात्वा शाहलगोमयैः शुचितरं कृत्वा म्बुपू सुरान् । संपूज्यामलपुष्प कैर्जलघटं कृत्वास्त्रशाखायुतं दद्यादर्घ्य मनेन विप्रवचसा मन्त्रेण वास्तोष्पतेः ॥ वास्तोष्पते त्वमुत्तिष्ठ संसारस्थितिकारक । गृहाणार्घ्यं मया दत्तं गृहारम्भ करोम्यहम् ॥ मम सर्वहितार्थाय विष्णुलोकाय वै नमः । गर्ते तस्मिन् सलिलभरिते निश्चलं वारिभर्तुः स्थैर्यं प्रकुर्य्याज्जनयति हितं दक्षिणावर्त्त योगात् । वामावर्त्ती भवति विपदे स्वामिनाथच्च कुय्यात् भूमिच्छेदाद व्रजति लघुतां वित्तनाशं लभेद्दा” ॥ देवौपुराणे । “ततो गत् खनेन्मध्ये हस्तमात्र प्रमाणतः । चतुरङ्गुलमात्त्र ं तदधः खन्यात् सुसंमितम्। आचार्य्यः प्राङ्म ुखो भूत्वा ध्यायेद्देवं चतुर्मुखम् । अर्घ्यं दद्यात् सुरश्रेष्ठ कुम्भतोयेन मन्त्रवित् । तस्मिन् शुक्लानि पुष्पाणि प्रक्षिपेदोमितिस्मरन् । तदागत्तं परौचेत दविभक्तान्वित क्षिपेत् । ईशाने सूत्रपातः स्यादाग्नेय्यां स्तम्भरोपयाम् । द्वार नवमभागे तु कार्य वामात् प्रदक्षिणम्” ।
For Private And Personal Use Only