________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम् । वजयेद् ग्रहम्। उत्तरास्यं न कुर्वीत नवम्यादिचतुर्दशीम् । अमावास्याटमोमध्ये पशिमास्यं विवर्जयेत् । नवमौतय याम्याग्यं यावच्छुक्ल चतुर्दशौम् ॥ दौपिकायाम् । “गणेशं गन्धपुष्पादोर्लोकपालानथ ग्रहान्। पूजयेत् क्षेत्रपालांस करभूतांश्च बाह्यतः । ब्रह्माणं वास्तुपुरुषं तहस्थाश्च देवता:' । ताश्च शिखिप्रभृतयो यथा। "शिखि चैवाथ पर्जन्यो जयन्तः कुलिशायुधः। सूर्यः सत्यो भृगुश्चैव भाकाशो वायुरेव च ॥ पूषा च वितथश्चैव ग्राहक्षतयमावुभौ। मन्धर्वो भृगुराजश्व भगः पिढगणस्तथा ॥ दौवारिकोऽथ सुग्रीवः पुष्पदन्तो जलाधिपः। असुरः शेषपापौ च रोगो हि मुख्य एव च ॥ भल्लाट: सोमसपणे च अदिति दितिस्तथा। आपश्चैवाथ सावित्री जयो रुद्रस्तथैव च ॥ अर्यमा सविता चैव विवखा विबुधाधिपः। मित्रोऽथ राजयक्ष्मा च तथा पृथ्वौधरः क्रमात् ॥ प्रापवत्सस्तथा ब्रह्मवास्तुदेहगतास्त्विम। चरको च विदारी च पूतना पापराक्षसो। स्कन्दार्यमा जम्भकाच पिलिपिच्चस्तथाष्टमः । एतान् मत्स्यपुराणोलान् गृहारम्भे प्रपूजयेत् ॥ महाकांपल पञ्चरात्र “जलाधारगृहाथञ्च यजहास्तु विशेषतः। ब्रह्मादितिपर्यन्ताः पञ्चायचय संयुताः ॥ सर्वेषां किल वास्तूनां नायकाः परिकीर्तिताः । अपूज्य हितान् सर्वान् प्रासादादीह कारयेत् । अनिष्पत्तिविनाश: स्यादुभयोधर्मधर्मिणोः” ॥ तत्तहेवताभेदेन वलिमन्त्रोभयविशेषानुक्का। "खगपातालमर्येषु ये देवा वास्तुसम्भवाः। टन्तिम वलिं दृशं तुष्टायान्तु खमालयम् ॥ मातरौ भूतवेतालो ये चान्ये वलिकाविणः । विष्णोः पारिषदा ये च तेऽपि ग्रन्तिम वलिम् ॥ पिलभ्यः क्षेत्रपालेभ्यो वलिं दत्त्वा प्रकामतः । प्रभावादुक्तमार्गस्य कुशपुष्पादिभिर्यजेत् ॥ पाकुञ्चितकर
For Private And Personal Use Only