SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६६६ ज्योतिस्तवम् । तथा गृहम्” ॥ गृहारम्भस्तु श्रवणादावप्याह राजमार्त्तण्डः । "श्रादित्येज्यमरोहिणौ-मृगशिरविवाधनिष्ठोत्तरापौष्णौ विष्णुशतायुराधपवनैः शुद्धेः सुतारान्वितैः । सौम्यानां दिवसेऽथ पापरहिते योगे विरिक्त तिथौ विष्टित्यक्त दिने वदन्ति मुनयी वेश्मादिकार्य्यं शुभम् । मात्स्ये । " चन्द्रादित्यबलं लब्धा लग्नं शुभनिरौचितम् । स्तम्भोच्छ्रायादिकर्त्तव्यमन्यत्र परि वर्जयेत् ॥ अश्विनौरोहिणीमूलमुत्तरवयमैन्दवम् । स्वातीहस्तानुराधा च गृहारम्भे प्रशस्यते ॥ वब्वव्याघातशूले च व्यतीपातेऽतिगण्ड के । विष्कुम्भगपरिघवर्जं योगेषु कारयेत् ॥ चादित्यभौमवर्ज्यास्तु सर्वे वाराः शुभावहाः । प्रसादेऽप्येवमेव स्यात् कूपवापौषु चैव हि ॥ कल्पतरौ देवीपुराणम् । “यस्य देवस्य यः कालः प्रतिष्ठाध्वजरोप थे । गत्वा पूरशिलान्यासे शुभदस्तस्य पूजित: ” ॥ यस्य देवस्य प्रतिष्ठा ध्वजरोपणे यः कालः शुभदस्तस्य गर्त्तापूर शिलान्यासे स कालः पूजित इत्यर्थः । मात्स्ये । " चैवेऽथ फाल्गुने वापि ज्येष्ठे वा माधवेऽपि वा । माघे वा सर्वदेवानां प्रतिष्ठा शुभदा भवेत् ॥ प्रतिष्ठा समुच्चये ज्येष्ठाषाढ़ कयोर्वापि इत्युक्तराषाढ़े दक्षिणायनेऽपि दुर्गाप्रतिष्ठामाह देवौपुराणम् । “ महिषासुरहन्वाय प्रतिष्ठा दक्षिणायने” । यत्तु कत्यचिन्तामणौ । “गृहेषु यो विधिः प्रोक्तो विनिवेश प्रवेशयोः स एव विदुषा कार्यो देवतायतनेष्वपि ॥ एतत्तु मासव्यतिरिक्तशुभचन्द्रादिविषयम् अन्यथा प्रागुक्तविरोधापत्तेः । ज्योतिषे । “ उग्रं विशाखामदितिञ्च शक्रं भुजङ्गमग्निञ्च विहाय गेहम् । ग्राम्य स्वलग्नस्थिरमन्दिरेषु कुय्याच्छुभैर्युक्तनिरौक्षेतेषु ॥ नवग्रहा भवेयुव यदि केन्द्र त्रिकोणगाः । दोषस्तदा क्षयं याति तमः सूर्योदये यथा ॥ राजमार्त्तण्डे । “पूर्णिमातोऽष्टमीं यावत् पूर्वास्य I For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy