________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम् । शेषाभावे तु हारकात्। अङ्गादेव फलं बोध्यमिति तन्त्रविदा मतम् ॥ इत्युक्तात्वात्। “व्ययाधिकं न कर्तव्य गृहमायाधिकं शुभम्। अष्टाविंशप्रेतभागा नरभागाच विंशतिः । मागा हादश गन्धर्वाश्चत्वारो देवतांशकाः। प्रेतभाग परित्यज्य नरभागे ग्रहं शुभम् ॥ सारसंग्रहे। “न कोणेषु ग्रहं कुर्यात् नाप्यन्तेनापि मध्यतः। कोणे च धनहानिः स्यादन्ते रिपुभयं भवेत् ॥ मध्ये च सर्वनाशः स्यात्तस्मादेहिवर्जयेत्। पूर्वप्नवो वृद्धिकरो धनदयोत्तरसवः ॥ दक्षिरतो मृत्युः धनहा पश्चिममवः । वास्तुनः प्रागादिनौचवफलम्। "प्रागादिस्थे सलिले सुतहानिः शिखिमयं रिपुभयञ्च । स्त्रोकल हः स्त्रौदोश्य नखं वित्तात्मजविवृद्धौ च ॥ भवनस्य वटः पूर्वे जातः स्वात् सर्वकामिकः। उड़म्बरस्तथा याम्ये वारुणे पिप्पल: शुभः ॥ लक्षश्चोत्तरतो धन्यो विपरीतो विपर्यये। जम्बौरपूगपनसामककेतकौमिर्जातीसरोजतगरपत्रमालिकाभि: ॥ यदारिखेलकदलौदलपाटलाभियुक्त तदाश्रमपदं चियमातनोति । शोभना दाडिमाशोकपुन्नागविवकेशराः ॥ रक्तपुष्यावं प्राज्ञः चौरिणा च पशोभयम्। कण्टक्यरिभयं कुर्यात् ग्रहभेदञ्च शाल्मलिः ॥ कत्तिकाद्यास्तु पूर्वादी सप्तसप्तोदिता: क्रमात्। यहिश्यं यस्य नक्षत्रं सत्र तस्स शुभं यहम् ॥ खनक्षत्रेण रहदिनिर्णयः। “वास्तु प्रमाणेन तु गावकेण वामन शेते खतु नित्वकालम्। विभिस्तु मासैः परिहत्य भूमौ तं वास्तुमागं प्रवदन्ति सिञ्चाः ॥ भद्रादिके वासवदिक्शिराः स्यात् मार्गादिकेषु विषु याम्यमूडी। प्रत्यशिरा: स्यात् खलु फाल्गुनादौ ज्येष्ठादिकौवेरशिगः सनागः। मूद्धि खाते भवेन्मृत्युः पृष्ठे स्यात् पुत्रमार्ययोः । जघनेऽर्थक्षयं विद्यात् सर्वसम्पत्तथोदर। एक नागोडुसंशुको हे द्दक्षिणपसिमे
For Private And Personal Use Only