________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
शल्ये । इन्द्ररक्षो जलेशाने शल्यं साईकरे कटौ । वह्नान्तककुवेरेषु पुरुषे मध्यवातयोः " ॥ इति शल्योद्दारः ।
देवीपुराणम् । “पुरुषाधः स्थितं शल्यं न गृहे दोषढ़ भवेत् । प्रासादे दोषदं शल्यं भवेत् यावज्जलान्तकम् ॥ ग्टहारम्भेऽतिकण्डूतिः स्वाम्यते यदि जायते । शयं त्वपनयेत्तव प्रासादे भवनेऽपि वा ॥ वाटीव्यवस्था उस्तोऽप्यत्र कफीन्युपक्रममध्यमाङ्गुखप्रपय्र्यन्तः । मध्यमाङ्गलौ कुर्परयोर्मध्ये प्रामागिक: कर इत्यभियुक्त मरणादिति कल्पतरुरत्नाकरौ । भोमपराक्रमे भोजराज: "स्वामिस्तप्रमाणेन धर्मपत्नौकरेण वा । मापयेदर्भमावन्तु ग्टहकर्मणि कोविदः ॥ रूपाष्टके ८१ विभि इतो भवनस्य बन्धः कर्त्तुः स्वनृचमिड युग्मशरे कनिघ्न १५२ ॥ एकीकृतं रसनिशाकरयुग्म भक्तशेषं ततो भवति पिण्डपदं गृहस्य । गृहभूमिसमाहृतपिण्डपदं वसुलोचनरन्ध्रगजैर्गुचितम् । रविभूधरविंशत्योगहृतं भवनायव्ययस्थिति ऋक्षपदम् ” ॥ रूपाष्टकै काशौत्या विहिनतः पूरितः । भवनस्य बन्धी दोघं प्रस्तारमिलितहस्तः स्वमृक्षं तत्संख्यानं युग्म भरेकविघ्न दिपञ्चाशदुत्तरशतपूरितम् एकीकृतं पूर्वालेन मिलितं रसनिशाकरयुग्म २१६ । भक्तशेषं षोड़शाधिकद्विशतहृतावशिष्टं संख्यानं पिण्डपदसंज्ञ गृहस्य भवति तह हभूमिसमाहृतपिण्डपदं वसुलोचनरन्ध्र गजैः श्रष्टहिनवाष्टभिर्यथाक्रमं गुणितं पूरितं यथाक्रमं रविभूधर त्रिंशद्योगहृतं द्वादशसप्तत्रिंशत्सप्तविंशतिभिहृतं गृहस्य यथाक्रमम् श्रायव्ययस्थिति ऋक्षपदं भवतीत्यर्थः । " रुद्र हस्तमिते बन्धे भरण्या योगतो यथा । श्रायादयो भवन्त्येव वसुष तिथियुमिताः ॥ ८ । ६ । १५ | २ | अत्र यत्रतत्र' दीयते पश्चात्तदेवायातौति । यव तु शेषो नास्ति तत्र हारकाङ्गः शेष: “शेषाङ्कन फले बोध्ये
"
For Private And Personal Use Only