________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम् ।
६५९ प्रयोजन विना । वैष्णवामृते भविष्यपुराणम्। "उपाध्याय स्य यो वृत्तिं दत्त्वाध्यापयति हिजान्। किन दत्त भवेत्तेन धर्मकामार्थमिच्छता ॥
प्रथोपनयनम्। उपनयनकालय। “गर्भाष्टमेऽष्टमे वान्दे ब्राह्मणस्योपनायन रानामेकादशे सैके विशामेके यथा कुलम् । ब्रह्मवर्चसकामस्य कार्य विप्रस्य पञ्चमे ॥ सैके हादशे। तवागतो प्रायश्चित्तं कृत्वा तदुत्तरे कार्यम् । “राहोतकर्मणा येन समोपं नौयते गुरोः। बालो वेदाय तद्योग बालस्योपनयं विदुः॥ रतनावे तथा शस्त्रक्षते पाठनिषेधनात् । उपनयन तत्र स्यादिति मन्वादिसम्पतम्" । त्यचिन्तामणौ। *जन्मोदये जन्मसु तारकासु मासेऽथवा जन्मनि जन्ममे वा। ब्रतेन विप्रो न बहुश्रुतोऽपि विद्याविशेषैः प्रथित: पृथिव्याम् ॥ प्रस्तं गते दैत्यगुरौ गुरौ वा ऋक्षेऽपि वा पापयुतेऽप्यनुतो । व्रतोपनौतो दिवसे प्रणाशं प्रयाति देवैरपि रक्षितो यः ॥ उदये लग्ने ब्रतेन उपनयनेन । भुजबलभौमवत्यचिन्तामयोः "खातोशक्रधनावि मित्रकरमे पोणे ज्यचिवाहरिविन्दौ तोय. पती भगे दितिसुते भाद्रहये सागरे। केन्द्रस्थे भृगुजेऽङ्गिरः शशिसुते चन्द्रे च तारे शुभे कर्तव्यं व्रतकर्ममङ्गलतियो वारा: सिताकेज्यका:" ॥ तोयपतिः शतभिषा अदितिसुत उत्तर. फल्गुनी सागर पूर्वाषाढ़ा दौपिकायाम् । “जौवाकेंन्टूडुशको हरिशयन वहिर्भास्करे चोत्तरस्थे स्वाध्याये वेदवधिप इह शुभदे क्षौरिभे नादितौ च । शुक्राज्यक्षलग्न रविमदनतिथि प्रोमा षष्ठाष्टमेन्दु नो जौवास्ताविचारोऽसितगुरुदिने कालशुद्धौ व्रतं स्यात् ॥ रविमदनतिथिं सप्तमी त्रयोदशीम् । कत्यचिन्तामणौ। “माधे द्रविणशीलाढ्यः फाल्गुने च दृढ़व्रतः। चैत्रे भवति मेधावी वैशाचे कोविदो भवेत् ॥ ज्यो
For Private And Personal Use Only