________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम् । गहननौतित पाढ़े क्रतुभाजनः। शेषेवन्येषु राविः स्यानिषि निशि च व्रतम् । राजमार्तण्ड। “पुनर्वसौ
तो विप्रः पुनः संस्कारमहति । हहगर्गः। "स्मृतिषसाननध्यायान् सप्तमी च वयोदशों पक्षयोर्माघमासस्य हितोयाम्"परिवर्जयेत् चैवशकतीया पाषाढशकदशमौ मन्वन्तरादित्वेन निषिहा वैशाख शुलतोया युगादित्वेन निषिहेति। षष्ठयामशुचिरभार्यो रिसासु बहुदोषभाक् । शुक्लपक्ष एव विहितः प्रागुताखलायनवनात्। सामगानां अजवारेऽप्युपनयनं श्रीपतिरनमालाकत्यचिन्तामणित वास्सवचनात् यथा। "शाखाधिपे वलिनि केन्द्रगतेऽयवासिं वारेऽस्य चोपनयन कथित हिजानाम्। नौचस्थितेऽरियागेऽथ पराजिते वा जौवे भृगावपनयनः स्मृतिकमहीनः । पस्य शाखाधिपस्य दौपिकायाम्। "ऋग्वेदाधिपतिर्जीवो यजुर्वेदाधिपः सितः । सामवेदाधिपो भौमः शशिनोऽयर्ववेदराट"। वेदाधिपकथनम्। “प्राधणे शुक्रवागीशी क्षविये भौमभास्करौ। चन्द्रो वैश्ये बुधः शूटे पतिमन्दोऽन्त्यजे जने"। वर्णाधिपकथनम्। पराजयलक्षण वक्ष्ये यावायाम् । प्रवापि विवाहवशयोगमवर्जनम्। विष्णुधर्मोत्तरे। “षोड़शान्दो हिविप्रस्थ राजन्यस्य विविंशतिः। विंशतिः स चतुर्थी च वैश्वस्य परिकीर्तिता। सावित्रौ नातिवर्तत पत कई निवतते” । अत्र षोडशवर्षस्य उपनयनाङ्गता प्रतीयते। “पतिता यस्य सावित्रौ दशवर्षाणि पञ्च च। ब्राह्मणस्य विशेषेण तथा राजन्य वेश्ययोः । प्रायश्चित्तं भवेदेषां प्रोवाच वदतां वरः । इति यमवचने तदनङ्गता प्रतीयते अनयोगर्भनअप्रभृतिमय नाभ्यामविरक्षार्थता तथा च माण्डव्यः । व्रतबन्धविवाहेच बारपरिकल्पनमाहुराचायाः। प्राधानपूर्वकमेके प्रसूति
For Private And Personal Use Only