________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६५८
ज्योतिस्तत्त्वम्। सन्देहपटनान्वितान् । निरामयान् यः कुरुते शास्त्रापानशलाकया ॥ इह कौतिं राजपूजां लभते सगति सः। पाण्मासिकेऽपि समये चान्तिः संजायते यतः ॥ धावाक्षराणि सृष्टानि पत्रारूढ़ान्यत: पुरा। उपदेष्टानुमन्ता च लोके तुल्यफलो स्म तौ” ॥ एवञ्च। एकलव्येनानुपदेष्टापि द्रोणाचार्यो गुरुः कृतः। अतो ग्रन्थकर्तुः सुतरां गुरुत्वम्। यथा महाभारते। "परण्यमनुसंप्राप्य कवा द्रोणं मोमयम्। तसिवाचार्यकृत्तिव परमामास्थितस्तदा ॥ इष्वस्ने योगमातस्थे परं निखयमागतः ॥ शहलिखितौ। “न वेदमनधौत्यान्यां विद्यामधोयोतान्यत्र वेदाङ्गस्मृतिभ्यः ॥ पङ्गानि च "शिक्षाकल्पो व्याकरण छन्दो ज्योतिषमेव च। निरुताश्चेत्यङ्गानि वेदानां गदितानि षट् ॥ स्मृतिस्तु धर्मसंहितेत्यमरः। शिष्यस्य गुरुषु ऋणित्वमाह लघुहारोतः। “एकमप्यक्षरं यस्तु गुरुः शिष्ये निवेदयेत्। पृथिव्यां नास्ति तव्य यहत्त्वा सोऽनृणी भवेत्" ॥ नन्दिपुराणे। “यश्च श्रुत्वान्यतः शास्त्र संस्कार प्राप्य वै दृढ़म्। अन्यस्य जनयेत् कौतिं गुरोः स ब्रह्मा भवेत् ॥ विस्मरन्च तथा मोब्यात् योऽपि शास्त्रमनुत्तमम्। स याति नरक घोरमक्षयं भीमदर्शनम्" ॥ अतएव ग्रहस्थादौनामपि पुनरध्ययनमाह आपस्तम्बः “यया विद्यया न विरोधेत पुनराचार्यमुपेत्य साधयेदिति ॥ विष्णुः। “यस विद्यामासाद्य तया जौवेत् न च सा तस्य परलोकफलप्रदा भवति यच विद्यया परषां यशो इन्तौति”। देवलः। “इष्ट दत्तमधोतं यहिनश्यत्यनुकौत्तैनात्। श्लाघानुशोचनाभ्याच भग्नतेजो विभिद्यते ॥ तस्मादात्मकृतं पुण्यं वृथा न परिकौतयेत् ॥ अनुकीर्तन कथनम्। श्लाघा प्रशंसा अनुशोचनं धनव्ययेन पचात्तापः ॥ भन्नतेजः फलजनकशक्तिहीन वृथा रक्षादि
For Private And Personal Use Only