________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । भविथति ग्रहणेऽपरेऽहनौतिवनियमाभावादित्याह। तन, पारणविधेनियमरूपतयोक्तत्वात् रात्रिशेष भोजनस्याविहितत्वात्। तथा च ब्रह्मवैवर्त "वि यामां रजनी प्राहुस्यत्वाद्यन्तचतुष्टयम्। नाड़ीनां तदुभे सन्ध्ये दिवसाद्यन्तसंजिते" ॥ एतद्दचनबलात् महानिशा परकालस्य नाड़ोचतुष्टयस्य परदिनादित्वेन तदानों पूर्वदिवसीय भोजनानुपपत्तेः तहिनकृत्यलोपापत्तेव । अतएव "मुक्ते शशिनि भुञ्जीत यदि न स्यान्महानिशा" इत्युक्तम्। कात्यायनोऽपि “मुनिभिदिरशनं प्रोक्तं विप्राणां मर्त्यवासिनां नित्यम्। प्रहनि च तथा तमखिन्यां साईप्रहर यामान्तः ॥ इत्यनेन रात्री साईप्रहराभ्यन्तर एव भोजनं न तु तत्परत प्राह ग्रहणवदपरेऽहनि पारणेऽपि दत्तवचनाञ्च केचित् तु तिथ्यक्षयोरितिवचने अपरे. ऽहनि उपवासतौयदिवसे पारणं कुर्यात् । यथा वचनबलात् पारणे औत्सर्गिक पूर्वाह्नपरित्यागेऽपि न व्रतवैगुण्य तथानाप्योत्सर्गिक हितोय दिनपरित्यागेऽपि न तथात्वमिति । यत्पुनरुभयसत्वे रावावेव तत्रैव दिवसे पारणविधायकं तिथ्यक्षयोरिति वचनं तदसत् अपरेऽहनीत्यत्रापर इत्यस्य वैयर्थ्यापत्तेः। यथा श्रुतार्थपरतयैवोपपत्रस्य वचनस्य तिथिनक्षत्रसत्त्वे पारणनिषेधकानां वचनानां वाधने सामर्थ्याभावादित्याहुः। तब श्रौत्सर्गिक हितोयदिन परित्यागे प्रमाणमेव नास्ति तिथ्यक्षयोरिति वचनञ्जेदस्य तद्रूपार्थत्वे प्रमाणं नास्ति। न च अपर इत्यस्य वैयपित्त्या तथात्वमिति वाच्यं तथात्व नि:सन्देहाथ न पहनीत्येवं ब्रूयात्।
वस्तुतस्तु पारणन्त्वपरेऽहनौत्यनेन अवश्यवक्तव्योपोषित तिथ्य क्षयोर्भेद इत्यत्रोपस्थितोपवासस्य परदिन इत्येव प्रतीयते न तु हितोयदिवसस्य परदिने अतएव “अद्य कृष्णाष्टमों देवीं नमचन्द्रसरोहिणीम्। प्रचयित्वोपवासेन भोक्ष्यऽहमपरेऽहनि” इति मन्त्रलिङ्गमपि सङ्गच्छते। किच्चात्रैव वचने नक्षत्रस्थान्त इत्यत्र भोजनाहंकाले एकतरवियोगेऽन्यस्य अर्द्धराववियोगेऽपरेऽहनोत्यस्य सांयोगिक इत्यादि वचनैकवाक्यतया उपवासहितौयदिवसपरत्वस्यावश्यवक्तव्यत्वे न अईराव
For Private And Personal Use Only