________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
६५५
उत्तरावितययाम्यराष्ट्रियौरौद्रसर्पपितृभेषु चाग्निभे । श्मश्रुकसकलं विवर्जयेत् प्रेतकार्य्यमपि बुद्दिमाचरः । प्रेतकार्य्यं पतितप्रेतसम्प्रदानकदासौ घटदानविषयकम् । अन्यथा वच्यमा व्यवचनविरोधः स्यात् " चन्द्रशुद्धिर्यदा नास्ति तारायाश्च विशेयतः । पचौरिभेऽपि कर्त्तव्यं चन्द्रचन्द्रज्योर्दिने ॥ मानं चौरे हन्ति गुरुः शुक्रं शक्रो धनं रविः । आयुरङ्गारको हन्ति सर्व हन्ति शनैश्वरः ॥ श्रीपतिरत्नमालायाम् । “ श्रज्ञया नरपतेर्द्विजन्मनां दारकर्ममृतस्तकेषु च । बन्धमोक्षमखदौच णेष्वपि चौरमिष्टमखिलेषु चोड़षु ॥ देवकार्य्यं पितृश्राडे रवेरंशपरिक्षये । तुरिकर्म न कुर्वीत जन्ममासे च जन्मभे ॥ वृद्धगार्ग्यः । " केशवमानर्तपुरं पाटलिपुत्रं पुरौमहिछत्राम् । दितिर्मादितिञ्च स्मरतां aौरविधौ भवति कल्याणम् ॥ अत्र क्रमो वराहपुराणे । "श्मश्रुकर्म कारयित्वा नखच्छेदमनन्तरम्” ।
अथ कर्णवेध: । माण्डव्य वृहद्राजमार्त्तण्ड कृत्य चिन्तामणिषु । “ यदापत्यदयं तिष्ठेत् सम्भवोऽप्यपरस्य च । षट्कणं तं विजानौयात् गर्हितञ्च त्रयस्य च ॥ इत्याशङ्क्य दयोर्मध्ये शुद्धिर्यस्याथ वत्सरे । कर्णवेधौ हितस्तस्य नात्र ज्ये ष्ठविचारणा ॥ षट्कर्णोत्पत्तिमाशङ्का भानोः शप्रा समेऽपि च । कर्णो वेध्यौ न दोषः स्यात् अन्यथा मरणं भवेत्” ॥ राजमार्त्तण्डे " न जन्ममासे न च चैत्रपौषे न युग्मवर्षे न हरौ प्रसुप्ते । रवौ च दुष्ट न च कृष्णपक्षे न जन्मभे कर्णविधिः प्रशस्तः " ॥ दौपिकायाम् । “नो जन्मेन्दुममास सूर्य्यर विजक्ष्माजा सुप्ताच्युते शस्त्रेऽर्क लघुयुग्मविष्णुमृदुभे खात्युत्तरादित्यभे । सौम्यैस्त्यायत्रिकोण कष्टकगतैः पापैस्त्रिलाभारिगैरोजोऽब्दे श्रुतिवेध इज्यसितभे लग्ने तु काले शुभे" || अत्रापि तिथ्यङ्गादिविद्दमृतं वर्जयेत् । गर्गः । : । " कर्णवेधव्रते कुयादुदमार्गस्थिते रवौ । दक्षिणामास्थिते भानौ नैव कुर्य्याद्दिचचणः” u
For Private And Personal Use Only