________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् । अथ विद्यारम्भः । विष्णुधर्मोत्तरे। “संप्राप्ते पञ्चमे वर्षे अप्रसुप्ते जनार्दने। षष्ठी प्रतिपदचैव वर्जयित्वा तथाष्टमौम् । रितां पञ्चदशौञ्चैव सौरिभौमदिनं तथा। एवं सुनिश्चिते काले विद्यारम्भन्तु कारयेत् ॥ पूजयित्वा हरिं लक्ष्मों देवीचापि सरस्वतीम्। स्वविद्या सूत्रकारांश्च स्वाञ्च विद्यां विशेषतः” ॥ नमस्ते बहुरूपाय विष्णवे परमात्मने। वाहेत्यनेन हरि त्रिःपूजयेत्। “भद्रकाल्यै नमो नित्यं सरस्वत्यै नमो नमः । वेदवेदान्तवेदाङ्गविद्यास्थानेभ्य एव च" स्वाहेति ब्रह्मपुराणोयेन च नि:पूजयेत्। लिखनविधिमाह नन्दिपुराणम्। 'शुभे नक्षत्रदिवसे शुभे वारे दिनग्रहे। लेखयेत् पूज्य देवेशान् कब्रह्मजनार्दनान् । पूर्वदिग्वदनो भूत्वा लिपिज्ञो लेखकोत्तमः । निरोधो हस्तबाह्वोच मसौपत्रावधारणे" ॥ मत्स्यपुराणञ्च । “शौर्षोपतान् सुसम्पूर्णान् समणिगतान समान्। प्रक्षरान् विलिखेद यस्तु लेखकः स परः स्मृतः ॥ नाधौयौतेत्य नुवृत्तौ मनुः । “रुधिरे च सुते गात्रात् शस्त्रेण च परीक्षते”। रुधिरस्रवं विना शस्त्रेण चतमात्रेऽपि । दौपिकायाम्। “लघुचरशिवमूलाधोमुखत्वष्टपौष्णशशिषु च हरिवोधे शुक्रजोवाकवारे। उदितवति च जौवे केन्द्रकोणेषु सौम्यैरपठनदिनवर्ज पाठयेत् पञ्चमेऽब्द' ॥ मदनपारिजाते । "विद्यारम्भे गुरुः श्रेष्ठो मध्यमौ भृगुभास्करौ। मरणं शनिभौमाम्यामविद्या बुधसोमयोः" ॥ “विद्यारम्भः सुरगुरुमितन्नेष्वभौष्टार्थदायौ कर्तुंचायुश्विरमपि करोत्यंशुमान् मध्यमोऽत्र । नौहारांशौ भवति जड़ता पञ्चता भूमिपुत्र छायासूनावपि च मुनयः कौतयन्त्येव माद्याः ॥ रवेगुरो गोलग्ने तत् स्थेऽर्के. ऽपौन्दुवृद्धितः । गुर्वन्टूडुशुधौ च विद्यारम्भः प्रशस्थते' । वृहस्पतिः। “प्राम खो गुरुरासोनो वरुणाभिमुखं शिशुम् ।
For Private And Personal Use Only