________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६५४
ज्योतिस्तत्त्वम् ।
1
लिखितौ । “टतोयवर्षे चूड़ाकरणं पञ्चमे वा” इति । ज्योतिषे । अयुग्माब्दे चूड़ाभौमशनैखरे । “बर्केन्दुकालशडौ च जन्ममासेन्दुभेतरे । रिक्शा दर्शाष्टमी षष्ठौ प्रतिपद्दर्जिते सिते ॥ दचोऽपि सामान्यतो दोषमाह । " षष्ठाष्टमी पञ्चदशौ उभे पते चतुः दशौ । अत्र सनिहितं पापं तैले मांसे भगे तुरे ॥ मेषसिंह तुला कर्कवृश्चिके तरलग्न के । श्रवणादित्रयस्वाती चित्रा पुष्याश्विचन्द्रमे । श्रादित्यरेवतौह स्ता ज्येष्ठामूले च चौड़कम् । पौष्णाखिपुष्धवसुवामवासुदेवब्रह्मार्कचन्द्रवरुणादितिचित्रमेषु । वारेषु सोमबुधवाक्पतिभार्गवाणां चौरं करोति कुशलं खलु मानवानाम्” इति वचनात् रोहिण्यामपि रड़ाकरणम् । अत्रापि तिथ्यादिविमृक्षं वर्जयेत् । "सूर्ये दक्षिणमार्गगामिनि हरौ सुप्ते निरंशे रवौ चौणे शौतरुचौ महोजयमयोर्वारे निशासन्ध्ययोः । भुक्तेऽभ्यक्ततनौ निषिद्धसमयेऽलङ्कारयुक्त शिशौ चौराद्रोगभयं वदन्ति यवना मृत्युं तथान्ये जगुः " ॥ राजमार्त्तण्डे । “मानं हरेत् चौरमिहायुषोऽर्कः शनैश्वरः पञ्चकुजस्तथाष्टौ । श्राचाय्ये भृग्विन्दु बुधाः क्रमेण दद्युर्दशैकादश सप्तपञ्च" ॥ जोवादिवारे चौरं प्रशस्तम् । भोजराजः । “उत्तरशिखिसन्निधाने च चूड़ाकरणं जगुः शुभं यवनाः । चैत्रे मासि दिवाकरवारे वर्त्मनि सवितरिदिवाकरवार विनिर्मोके तु" । गर्गः । " जन्म जन्ममासे च युग्ममासे च वत्सरे । न कुय्यात् प्रथमं चौरं विशेषा चैत्रपौषयोः ॥ ज्येष्ठपुत्र कन्ययोस्तु ज्येष्ठदशाहाभ्यन्तरे चूड़ा निषेधो विवाहप्रकरणे उक्तः । नित्यचौरे तु राजमार्त्तण्ड: । " न स्वानमावगमनोत्सुकभूषितानामभ्यक्तभुक्तरणकालनिरासनानाम् । सन्ध्या- निशा शनिकुजार्कदिनेषु रिक्त चौरं हितं प्रतिपदह्नि न चापि रिट्याम् ॥ प्राचीमुखः सौम्यमुखोऽपि भूत्वा कुर्य्यान्नरः क्षौरमनुत्कटस्खः ।
०
For Private And Personal Use Only