________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् ।
६५३
र्षालन्तु तं न्यसेत् ॥ देवायतोऽथ विन्यस्य शिल्पभाण्डानि सर्वगः । शास्त्राणि चैव शस्त्राणि ततः पश्येत्तु लक्षणम् ॥ प्रथमं यत् स्पृशेद्दालः शिल्पभाण्डं स्वयं तथा । जौविका तस्य बालस्य तेनैव तु भविष्यति” ॥
अथ नवान्नम् । दौपिकायाम् । " त्रयोदशीं जन्मदिनञ्च नन्दां जन्मर्त्ततारां सितवासरञ्च । त्यक्ता हरौज्येन्दुकरान्त्यमैत्रवेषु च श्राविधानमिष्टम् ॥ भेषग्रा हि शिवान्येषु विभौमशनिवासरे । अन्नप्राशनवत् कुर्य्याश्रवान्रफलभोजनम् ॥ सूर्ये चैव विशाखगेारतिथौ पापे त्रिजग्मान्विते नन्दा मन्दमहौजकाव्यदिवसे पौषे मधौ कार्त्तिके । भेषूग्रा हि शिवेषु विष्णु शयने कृष्णे शशिन्यष्टमे श्राद्ध भोजनकं नवान्नविहितं पुत्रार्थमाशप्रदम् । ज्येष्ठाशेषाईगे सूर्ये मृगनेत्रानिशात्मके । नवान्त्रैर्भोजनं श्राद्धं जन्मचन्द्र तिथौ न च " ॥ ब्रह्मपुराणे । "प्राश्नीयादधिसंयुक्त नवं विप्राभिमन्त्रितम् ॥
अथ जन्मतिथिः । " जन्मर्त्तयुक्ता यदि जन्ममासे यस्य ध्रुवं जन्मतिथिर्भवेच्च । भवन्ति संवत्सरमेव तावत नैरुज्य सम्मानसुखानि तस्य । कृतान्तकुजयोर्वारि यस्य जन्मतिथिर्भवेत् ॥ अनृक्ष योगसंप्राप्तौ विघ्नस्तस्य पदे पदे । तस्य सर्वोषधिनानं ग्रहविप्रसुरार्चनम् ॥ सौरारयोदिने मुक्ता देयानृते तु काचनम् । जन्मन्यृक्षे यदि स्यातां वारौ भौमशनैश्वरौ । मास: सकलासो नाम मनो दुःखप्रदायकः " ॥
अथ चूड़ाकरणम् । मनुः । “चूड़ाकर्म दिजातीनां सर्वेषामेव धर्मतः । प्रथमेऽब्दे तृतौये वा कर्त्तव्यं स्मृतिचोदनात् ॥ मात्र प्रागुक्तन्यायात् प्रथमाब्दस्य प्राधान्यं किन्तु हृतौयाब्दस्य । तथा च " चड़ाकार्ये तृतीयाब्दः सर्वगृह्यादिसम्मतः तत्कालेऽशौच वृदश्च मुख्य इत्यवगम्यते " ॥ शङ्खः
For Private And Personal Use Only