________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६५२
ज्योतिस्तत्त्वम् ।
मासि निष्क्रमणिका सूर्यमुदोचयति तच्चतुरितोति” । मासे तृतीय इति तु छन्दोगानां गोभिलेन जननान्तरं वतौयशुक्लपचतृतीयायां चन्द्रदर्शनरूपनिष्क्रामण विधानात् यथा गोभिलः । जननाद् यस्तृतौयो ज्योत्स्वस्तत्तृतौयायामित्यादि । ज्यौत्स्रः शुक्लपचः । अत्रैव कत्यचिन्तामणिः । "तस्मात् स्वस्वविधानतोऽर्कशशिनोरर्घ्यं विशु दापयेत्" । 'मन्वय । "एहि सूर्य सहस्रांशी तेजोराशे जगत्पते । अनुकम्पय मां भक्तं गृहाणा' दिवाकरः ॥ चन्द्राय मन्त्रय । “चौरोदार्णवसम्भूत अत्रिनेत्रसमुङ्गव । गृहाणाय शशाङ्केद रोहिया सहितो मम ॥
अथावप्राशनम् । "ततोऽनपाशन' षष्ठे मासि काय्र्यं यथाविधि । अष्टमे वाथ कर्त्तव्य यद्देष्ट' मङ्गल कुले” ॥ षष्ठ इति मुख्यः कल्पः प्रागुक्तन्यायात् । कत्यचिन्तामणौ । “अवस्य प्राशन का मासि षष्टेऽष्टमे बुधैः । स्त्रीधान्तु पञ्चमे मासि सप्तमे प्रजगौ मुनिः ॥ द्वादशौ सप्तमौ नन्दा रिक्तासु पञ्चपर्वसु । बलमायुर्यशो हन्यात शिशूनामन्नभक्षणम्" ॥ भुजबलभीमे । " षष्ठे मासि निशाकरे शुभकर रिक्केतरे वा तिथौ सोम्यादित्यसितेन्दुजोव दिवसे पक्षे च कृष्णेतरे । प्राजेशा - दिति पोष्ण वैष्णव युगैर्हस्तादि षट्कोत्तरे राग्नेयाप्पतिसितप्रभैख नितरामन्रादि भच्यं शुभम् ॥ युगैर्गित प्राजेशा दो प्रत्येकं सम्बध्यते । तथावापि तिथ्यादिविद्दमृतं विवर्जयेत् ॥ वृषइन्द्रधनुर्मीनकन्या लग्नेऽवभक्षणाम् । त्रिकोणाष्टकयुकान्त्यग्रहा यद्दत्तथा फलम् ॥ दुष्टः शशधरो लग्नात् षष्ठाष्टस्थोऽत्रभक्षणे” 1 मार्कण्डेयः । " देवता पुरतस्तस्य पितुरङ्कगतस्य च । अलङ्कृतस्य दातव्यमत्र पात्रे च काञ्चने ॥ मध्वाज्यकनकोपेत प्राशयेत् पायसं ततः । कृतप्राशनमुल्लङ्गे मातु
For Private And Personal Use Only