________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्त्वम् । नामकरणम्। "कुलदेवता नक्षत्राभिसम्बन्धं पिता नाम कुर्यादन्यो वा कुलह इति कल्पतरुतशङ्खलिखितवचने नाभिवादनौयं नामधेयं कल्पयित्वा देवताश्रयं नक्षत्राश्रयं गोवाश्रयमप्येक इति गोभिलसूवेणोपनयनकाले च नक्षत्राभिसम्बन्धेन नामाभिधानं तत्शतपदचक्रानुसारात् वनक्षत्रपदानुसारात् भेयम्। पाश्चात्यानां तथैव व्यवहारः। यत्र तु न तथा कृतं तत्र नामाक्षरानुसारनक्षत्रादपि फलं ज्ञेयम् । प्रव कुलवृद्ध इति दर्शनात् संस्कारान्तरे तथैव व्यवहारः। मनुः । "स्त्रीणां मुखोद्यमकरं विस्पष्टार्थ मनोहरम्। माङ्गळ दोघंवर्णान्तमाशौर्वादाभिधानवत् ॥ गोभिलः। प्रयुग्मान्त स्त्रोणामिति। यथा यशोदा वमुदादि। नारायणपदतौ । "नामकरणं स्थिरलग्ने केन्द्र पञ्चनवमस्थिते सौम्ये। बवायषष्ठसमधिष्ठितपाप जीवशुक्रशशिसौम्यदिनेषु" । प्रसादप्राप्तनाम्नाय वम्। व्यासः। "न सायादुत्सवेऽतीते निर्वापि च मङ्गलम्। अनुव्रज्य मुहहन्धून् पूजयित्वेष्टदेवता: ॥
अथ निष्क्रामणम् । विष्णुधर्मोत्तरे। "चतुर्थे मासि कर्तव्य शिशोनिष्क्रमणं गृहात्"। दौपिकायाम् । “पार्दा धोमुखवर्जितानुपहते वृक्षेष्वरित तिथौ वारे भौमशनौतरे घटतुलाकन्यामृगेन्द्रोदये । सदृष्टेऽथ चतुर्थर्मासि यदि वा मासे बतौये विधावक्षोणे शुभदे शिशोरभिनवं निष्क्रामणं कारयेत्”। अधोमुखानि भानि च। "प्रश्लेषवडियमपिनाविशाखयुक्त पूर्वात्रयं शतभिषा च नवाप्युडूनि। एतान्यधोमुखगणानि शिवानि नित्य विद्यार्घ भूमिखननेषु च भूषितानि । चतुर्थ: मासौति ऋग्वेदियजुर्वेदिनोः। यथाह विष्णुः । “चतुर्थमास्यादित्यदर्शनमिति” । शौनकोऽपि। “चतुर्थे मासि पुस्थते शुक्ल निष्क्रमणं शिशोः"। पारस्करः। “चतुर्थे
For Private And Personal Use Only