________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम् । "मन्यानमन्दरोऽसि त्वं मधितः सागरन्वया। तथा ममापि पुत्रस्य मन्यविघ्न नमोऽस्तु ते ॥ ततः षट्कत्तिकाः पूजयेत्। ताश। “शिवा सम्भूतिनानी च कौतिः सन्ततिरेव च । अनसूया क्षमा चैव बड़े ताः कत्तिकाः स्मृताः ॥ मार्कण्डेयपुराणम्। "अग्न्यम्बपशशून्ये च निर्यपे सूतिकागृहे। प्रदीपशस्त्रमुषले भूतिसर्षपवर्जिते । अनुप्रविश्यया जातमपहत्यात्मसम्मवम्। क्षणप्रसविनौ बालं तवैवीत्सम्यते हिज ॥ सा जातहारिणौ नाम सुघोरा पिशिताशना। तस्मात् संरक्षणं कायं यत्नतः सूतिकारहे" ॥ यपो वहछागस्तम्भः पशछागः छागजागरणं कार्यमित्येकवाक्यत्वात्। पाने "पायसं सर्पिषा मित्रं हिजेभ्यो यः प्रयच्छति। रहं तस्य न रक्षांसि धर्षयन्ति कदाचन" ।
अथ नामकरणम्। श्रुतिः। “एकादशे हादशे वाहन पिता नाम कुय्यादिति। एकादथे इति मुख्यः कल्पः असमर्थस्य क्षेपायोगादिति न्यायात् पतएव भट्टभाष्थे श्रुतिः। “न ख: समुपासोत को हि समर्थस्य खो वेदेति” लिङ्गपुराणे। "खः कार्यमद्य कर्तव्य पूर्वाह चापराह्निकम् । न हि प्रतीक्षते मृत्युः क्वतमस्य न वा कृतम्" ॥ एतच्च परपरप्रशस्ततरतमकालोदितकर्मतरकमपरम् । गोभिलः। “जननाशराने व्युष्टे पतराचे संवत्सरे वा नामधेयकरणमिति" व्युष्टे गते। गर्गः। “प्रादौ घोषबदक्षरं यवरलामध्ये पुनः स्थापयेदन्ते दौविसर्जनौयरहितं नाम प्रयत्नात् कृतम्। ऋक्षे तिष्यकराखिसौम्यवसुभे चित्रा. नुराधोत्तरे पोणे चादितिरोहिणीषु शुभकत् पुंसां समरक्षरैः ॥ दौपिकाखरसात् स्वातौ शतभिषा श्रवणा चव ग्राह्या गोभिलसम्मतं पूर्वाई तेन नारायणजनार्दनादि नाम कुयात् । यत्त
AA
For Private And Personal Use Only