________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिस्तत्वम् । गरोगं मातरं मिरिम्॥ देवी षष्ठी गिरिं मन्यानदण्डम् । मावनामान्या वाचनपरिशिष्टम्। “गौरी पद्मा शची मेधा सावित्री विजया जया। देवसेना खधा स्वाहा मातरो लोकमातरः॥ शान्तिः पुष्टि, तिस्तुष्टि रामदेवतया सह। भादौ विनायक: पूज्योऽन्ते च कुलदेवता" ॥ ताचाभिधाय भविष्थे “पूज्याचित्रेऽथवा कार्या वरदा भयपाणयः”। मातर इति सर्वासां विशेषणम् प्रतएव गोर्खे मात्रे नम इत्यादि. प्रयोगः। एता मातरो लोकमातरो नेवाः पतएव तयोबहुत्वेन निर्देशः। गणेशपूजायां प्रार्थनमन्बो यथा। सर्ववित्रहरो देव एकदन्तो गजाननः। षष्ठीमहर्चितः प्रोत्या शिश दौर्घायुषं कुरु ॥ पायाहि वरदे देवौ महापठौति विश्रुता। शक्तिरूपेण मे पुत्र रक्ष जागरवासरे" ॥ इति षष्ठया भावाइनम्। ततः षष्ठों पूजयेत्। “गोर्याः पुत्री यथा स्कन्दः सदा संरक्षितस्त्वया। तथा ममाप्ययं बालो रक्ष्यतां षष्ठि ते नमः ॥ इति नि:पूजयेदिति भोजराजः। “गणेशश्चैव नन्दा च पूतनामुखमण्डिका। विवानिका शकुनिका शुष्कनन्दां च जम्भिका। प्राचार्यका रेवती च पिलिपिज्जा ततः परम्। स्कन्दा च हादशैतेऽर्चा रक्षा) माठका ग्रहाः ॥ क्वचिन्तामणी स्तुतिः। “जय देवि जगन्मातर्जगदानन्द कारिणि। प्रसौद मम कल्याणि नमोऽस्तु षष्ठि देवि ते" ॥ वरप्रार्थनं "रूपं देहि यशो देहि भाग्यं भगवति देहि मे। पुत्रान् देहि धनं देहि सर्वान् कामांश्च देहि मे ॥ धावि त्वं कार्तिकेयस्य महाषष्ठीति विश्रुता। त्वत्प्रसादादविघ्नेन चिरं नौवतु बालकः ॥ देवतानामृषौणाच सर्वेषां हितकारिपि। समर्पितं रक्ष पुत्र महाषष्ठि नमोऽस्तु ते ॥ इत्यनेन बालं व्यजनस्थं त्वा समर्पयेत्। मन्यानदण्डं पूजयेत् ।
For Private And Personal Use Only