________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६४८
ज्योतिस्तत्त्वम् ।
वै पुरुषं द्विजेन्द्राः ॥ पतिप्रिया पतिप्राचा या नारौ पतिदेवता । चलचणापि सा ज्ञेया सर्वलचणसंयुता ॥ संक्षेपतस्ते कथितं मयैतद् यल्लक्षणं चाद नितम्बिनौनाम् । प्रायो विरू पासु भवन्ति दोषा यत्राशतिस्तव गुणा वसन्ति ॥ इति देहलक्षणम् ।
अथ जातक । मनुः " प्राङ्नाभिवर्द्धनात् पुंसो जातकर्म विधीयते । मन्त्रवत्प्राशनञ्चास्य हिरण्यमधुसर्पिषाम्" # नाभिवर्धनात् नाभिसम्बधनाड़ी च्छेदनात् । वर्धनं छेदनेऽथ हेइत्यमरः । वैजवापः । "जन्मनोऽनन्तरं कार्यं जातवर्गी यथाविधि । दैवादतीतः कालखेत् प्रतोते सूतके भवेत् " ॥ एवञ्च " मृदु ध्रवचरक्षिप्रभेष्वेषामुदयेऽपि वा । गुरौ शुक्रेऽथवा केन्द्रे जातकर्म च नाम च ॥ इति ज्योतिः शास्त्रोक्तं दैवाकालोत्कर्षे वेदितव्यं धनुत्कर्षेऽपि नक्षत्रादि नियमो न नैमित्तिकस्य निमित्तान्तरभावित्वेन निरवकाशत्वात् ।
66
अथ षष्टौपूजा । विष्णुधर्मोत्तरे । " सूतिकावासनिलया जमदा नाम देवताः । तासां यागनिमित्तार्थं शुद्धिर्जन्मनि कौर्त्तिता ॥ षष्ठेऽह्नि रावियागन्तु जन्मदानाच्च कारयेत् । रचणौया सदा षष्ठौ निशां तत्र विशेषतः । राम! जागरणं कार्य्यं जन्मदानां तथा बलिः ॥ रामेति सम्बोधनम् । तत्राशौचान्तरदोषोऽपि नास्ति । "अशौचे तु समुत्पत्रे पुत्रजन्म यदा भवेत् । कर्त्तुस्तात्कालिकी शुहिः पूर्वाशौचाद्दिशुध्यति ॥ इति प्रजापतिवचनात् । पुत्रजन्मेति श्रवणात् पितुरेवाशौचाभावः न तु मातुः कर्त्तुरिति पुंलिङ्गनिर्देशात्रु । कारये-दिति अन्यगोत्रजाभिप्रायेण । तत्रादौ विनायकादिसहितषोडशमातृकापूजनम् । तथा च कत्यचिन्तामणै । "कागजागरणं कार्य्यं खो धाय्यः समीपतः । श्रावाह्य पूजयेद्देवों
For Private And Personal Use Only